________________
वा तुलियस्स केइ अणचे वा जाव लहुयत्ते वा?, णो तिणहे समडे, एवामेव पएसी ! जीवस्स अगुरुलघुयत्तं पडुच्च जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ आणत्ते वा जाव लहुयत्ते वा, तं सद्दहाहि णं तुम पएसी! तं चेव ७ । (मू. ७०) तए णं पएसी राया केसि कुमारसमणं एवं वयासी-अस्थि णं भंते ! एसा जाव नो उवागच्छद, एवं खलु भंते ! अहं अन्नया जाव चोरं उव.
ति, तए णं अहं तं पुरिसं सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि, तए णं अहं तं पुरिसं दुहा फालियं करेमि २त्ता सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि, एवं तिहा चउहा संखेज फालियं करेमि णो चेव णं तत्थ जीवं पासामि, जइणं भंते ! अहं तं पुरिसं दुहा वा तिहा वा चउहा वा संखेजहा वा फालियंमि वा जीवं पासंतो तो णं अहं सहेजा नो तं चेव, जम्हा णं भंते ! अहं तंसि दुहा वा तिहा वा चउहा वा संखिजहा वा फालियंमि वा जीवं न पासामि तम्हा सुपतिहिया मे पण्णा जहा तं जीवो त सरीरं तं चेव । तए णं केसिकुमारसमणे पएसिं रायं एवं वयासि-मूढतराए ण तुमं पएसी! ताओ तुच्छतराओ, केणं भते! तुच्छतराए ?, पएसी! से जहाणामए केई पुरिसे वणी वणोवजीवी वणगवेसणयाए जोइं च जोइभायणं च गहाय कट्ठाणं अडविं अणुपविता, तए णं ते पुरिसा तीसे अगामियाए जाव किंचिदेसं अणुप्पत्ता समाणा एगं पुरिसं एवं वयासी-अम्हे णं देवाणु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org