________________
श्रीराजप्रश्नो मलयगिरीया वृत्तिः
जीवन्मृतयो Mस्तुलाचा ब. स्ति: छेदेदर्शने च
ज्योतिः लिमू. ७०-१
प्पिया! कट्ठाणं अडवि पविसामो, एत्तो णं तुम जोइभायणाओ जोई गहाय अम्हं असणं साहेजासि, अह तं जोइभायणे जोई विज्झवेजा एत्तो णं तुम कट्ठाओ जोइं गहाय अम्हं असणं साहेज्जासित्तिकट कट्ठाणं अडवि अणुपविठ्ठा, तए णं से पुरिसे तओ मुहत्तन्तरस्स तेसिं पुरिसाणं असणं साहेमित्तिकट्ट जेणेव जोतिभायणे तेणेव उवागच्छइ जोइभायणे जोई विज्झायमेव पासति, तए णं से पुरिसे जेणेव से कहे तेणेव उवागच्छइ उवागच्छित्ता तं कह सवओ समंता समभिलोएति नो चेव णं तत्थ जोई पासति, तए णं से पुरिसे परियरं बंधइ फरसुं गिण्हइ तं कडं दुहा फालियं करेइ सव्वतो समंता समभिलोएइ णो चेव गं तत्थ जोइं पासइ, एवं जाव संखेजफालियं करेइ सव्यतो समंता समभिलोएइ नो चेव णं तत्थ जोई पासइ, तए णं से पुरिसे तसि कहंसि दुहाफालिए वा जाव संखेजफालिए वा जोई अपासमाणे संते तंते परिसंते निविपणे समाणे परसुं एगंते एडेइ २ परियरं मुयइ २ एवं वयासी-अहो! मए तेसिं पुरिसाणं असणे नो साहिएत्तिकट्ट ओहयमणसंकप्पे चिंतासोगसागरसंपविहे करयलपल्लस्थमुहे अदृज्झाणोवगए भूमिगयदिहिए झियाइ, तए ण ते पुरिसा कट्ठाई छिदंति २त्तो जेणेव से पुरिसे तेणेव उवागच्छेतिरत्ती ते पुरिसं ओहयमणसंकप्पं जाव झियायमाणं पासति २त्ता एवं वयासी-किन्भे तुम देवाणुप्पिया! ओहयमणसंकप्पे जाव झियायसि ?,तए णं से पुरिसे एवं बयासी-तुज्झे णं
नो साहिएत्तिक आयरिसा कट्ठाई छिदति र
बयासी-किन्न तुम
॥ १३७॥
Jain Educacion
For Personal & Private Use Only
nelibrary.org