________________
देवाणुप्पिया! कहाणं अडवि अणुपविसमाणा ममं एवं वयासी-अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं जाव पविट्ठा, तए णं अहं तत्तो मुहुर्ततरस्स तुझं असणं साहेमित्तिकटु जेणेव जोई जाव झियामि, तए णं तेसिं पुरिसाणं एगे पुरिसे छेदे दक्खे पत्तढे जाव उवएसलहे ते पुरिसे एवं वयासी-गच्छह णं तुज्झे देवाणुप्पिया ! ण्हाया कयबलिकम्मा जाव हव्वमागच्छेह जाणं अहं असणं साहेमित्तिक परियरं बंधइ २ परसुं गिण्हइ २त्ता सरं करेइ सरेण अराण महेइ जोई पाडेइ २ जोई संधुक्खेइ तेसिं पुरिसाणं असगं सादेइ, तए णं ते पुरिसा पहाया कयवलिकम्मा जाव पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति, तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइमं उवणेइ, तए णं ते पुरिसा त विउलं असणं ४ आसाएमाणा वीसाएमाणा जावविहरति, जिमियभुत्तुतरागयाविय णं समाणा आयंता चोक्खा परमसुइभूया तं पुरिसं एवं वयासी-अहो णं तुमं देवाणुप्पिया! जडे मूढे अपडिए णिविण्णाणे अणुवएसलहे जे णं तुम इच्छसि कउंसि दुहाफालियंसि वा जोति पासित्तए, से एएणणं पएसी! एवं वुच्चइ मूढतराए णं तुमं पएसी! ताओ तुच्छतराओ ८॥ (सू०७१)॥ तए णं पएसी राया केसिकुमारसमणं एवं वयासी-जुत्तए णं भंते ! तुम्भं इयछेयाणं दक्खाणं बुडाणं कुसलाणं महामईण विणीयाणं विपणाणपत्ताण उवएसलडाणं अहं इमीसाए महालियाए महच्चपरिसाए मज्झे
Jain Education
For Personal & Private Use Only
w.jainelibrary.org