________________
यथा पद् तथा दणुः व्यवहारोच
श्रीराजप्रश्नी मलयगिरी। या वृत्तिः
॥१८॥
उच्चावएहिं आउसेहिं आउसित्तए उच्चावयाहि उड़सणाहिं उद्धंसित्तए एवं निभंछणाहिं निच्छोडणाहिं?, तए णं केसीकुमारसमले पएसिं रायं एवं वयासी-जाणासि णं तुम पएसी! कति परिसाओ पण्णताओ?, भते ! जाणामि चत्तारि परिसाओ पण्णता, तजहा-खरियपरिसा गाहावइपरिसा माहणपरिसा इसिपरिसा, जाणासि णं तुम पएसीराया! एयासिं च उण्ह परिसाणं कस्स का दंडणीई पण्णता?, हंता ! जाणामि जे ण खत्तियपरिसाए अवरज्झइ से ण हत्थच्छिण्णए वा पायच्छिणगए वासीसच्छिण्णए वा सूलाइए वा एगाहच्चे कूडाहचे जीवियाओ ववरोविजइ, जे ण गाहावइपरिसाए अवरज्झइ से ण तएण वा वेढेण वा पलालेण वा वेढित्ता अगणिकाएणं झामिजइ, जेणं माहणपरिसाए अवरज्झइ से णं अणिढाहिं अकताहिं जाव अमणामाईि वग्गूहि उवालंभित्ता कुंडियालंछणए वा सूणगलंछणए वा कीरइ निविसए वा आणविजइ, जे णं इसिपरिसाए अवरज्झइ से णं णाइअणिहाहिं जाव णाइअमणामाहिं वग्गूहिं उबालन्मइ, एवं च ताव पएसी ! तुमं जाणासि तहावि ण तुमं ममं वाम वामेणं दंड दंडेणं पडिकूलं पडिकूलेणं पडिलोमं पडिलोमेगं विवच्चासं विवञ्चासेणं वद्दसि. तर णं पएसी राया केसि कुमारसमण एवं व यासी-एवं खलु अहं देवाणुप्पिएहिं पढमिल्लुएगं चेव वागरणं संलत्ते तए णं मम इमेयारूवे अभत्थिए जाव संकप्पे समुपज्जित्था, जहा जहा णं एयस्स पुरिसस्स वामं वामेणं जाव विवञ्चासं
१३८॥
Jain Education
For Personal & Private Use Only
Hrjainelibrary.org