SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीराजमश्नी मलयगिरीया वृत्तिः नम् ॥४६॥ आमोडिजंताणं आमोताणं कुंभाणं नउलाणं अच्छिज्जंतीणं मुगुदाणं हुडुक्कीणं विचिक्कीणं बाइज्जंताणं नाट्यदर्शकरडाणं डिंडिमाणं किणियाणं कडंबाणं वाइज्जंताणं ददरगाणं दद्दरिगाणं कुतुंबाणं कलसियाणं मड्डयाणं आवडिज्जताणं तलाणं तालाणं कंसतालाणं घट्टिज्जंताणं रिंगिरिसियाणं लनियाणं मगरियाणं सुसुमारियाणं फूमिज्जंताणं वंसाणं वेलणं वालीणं परिल्लीणं बद्धगाणं, तए णं से दिवे गीए मू०२३ दिवे नट्टे दिवे वाइए एवं अब्भुए सिंगारे उराले मणुन्ने मणहरे गीते मणहरे नट्टे मणहरे वातिए उप्पिजलभूते कहकहभूते दिवे देवरमणे पवत्तेयावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगल्लभत्तिचित्तं णामं दिवं नट्टविधि उवदंसेंति (सू. २३) ततः श्रमणो भगवान् महावीरः मूर्याभस्य देवस्य श्वेतस्य राज्ञो धारणीप्रमुखानां च देवीनां तस्याश्च ' महइमहालिताए । इति अतिशयेन महत्या 'इसिपरिसाए ' इति ऋषयः-त्रिकालदर्शनिनस्तेषां पर्षत् तस्याः, अवध्यादिजिनपर्षद इत्यर्थः, मुनिषपदोयथोक्तानुष्ठानानुष्टायिसाधुपर्षदः 'जतिपरिसाए ' इति यतन्ते उत्तरगुणेषु विशेषत इति यतयो-विचित्रद्रव्याद्यभिग्रहाद्युपेताः साधवस्तेषां पर्षदो यतिपर्षदः, 'विदुपरिसाए' इति विद्वत्परिपदः-अनेकविज्ञानपर्षदो देवपर्षदः इक्ष्वाकुपर्षदः क्षत्रियपर्षदः कौरव्यपर्षदः कथम्भूताया इत्याह-'अणेगसयाए ' इति अनेकानि पुरुषाणां शतानि सङ्ख्यया यस्यां सा अनेकशता तस्याः 'अणेगवंदाए' इति ॥ ४६ ॥ अनेकानि वृन्दानि यस्याः सा तथा तस्याः, 'अणेगसयवंदपरिवाराए । इति अनेकशतानि अनेकशतसङ्ख्यानि वृन्दानि परिवारो : Jain Education a l For Personal & Private Use Only ANTainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy