________________
यस्याः सा तथा तस्याः , 'महतिमहालियाए परिसाए अतिशयेन महत्या पर्षदः 'ओहबले' इति ओघेन-प्रवाहेण बलं यस्य, न तु कथयतो बलहानिरुपजायते इति भावः, 'एवं जहा उववाइए तहा भाणियन्वमिति, एवं यथा औपपातिके ग्रन्थे तथा वक्तव्यं, तच्चैवं-'अइवले महाबले अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते सारदनवथणियमहुरगंभीरकुंचनिग्योसदुंदुभिस्सरे उरेवित्थडाए कंठेवट्ठियाए सिरेसमावन्नाए अगरलाए अमम्मणाए फुडविसयमहुरगंभीरगाहिगाए सव्वक्खरसन्निवाइयाए गिराए सव्वभासाणुगामिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सईए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए भासइ, अरिहाधम्म परिकहेइ, तंजहा-अस्थि लोए अत्थि अलोए अत्थि जीवे अत्थि अजीवेत्यादि, तावत् यावत् तए णं सा महइमहालिया मणुस्सपरिसा समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हतुवा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदइ नमंसइ २ ता एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे, नत्थि णं केई समणे माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वइत्ता जामेव दिसि पाउन्भूता तामेव दिसि पडिगया । तए णं सेए राया समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हटुतुटुचित्तमाणदिए जाव हरिसवसविसप्पमाणहियए समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता पसिणाई पुच्छइ पुच्छित्ता अट्ठाई परियाएइ परियाइत्ता उद्याए उद्वेइ उद्वित्ता समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे जाव एरिसं धम्ममाइक्खित्तए, एवं वइत्ता हत्थिं दुरूहइ दुरूहित्ता समणस्स भगवतो महावीरस्स अंतियाओ अंबसालवणाओ चेहवाओ पडिनिक्खमइ पडिनिक्खमित्ता जामेच दिसि पाउन्भूर तामेव दिसिं पडिगते"। इति, इदं च प्रायः सकलमपि सुगमं नवरं यामेव दिशमवलम्ब्य, किमुक्तं भवति ?-यतो दिशः सकाशात् प्रादुर्भूतः-समवसरणे
dan Education
!
For Personal & Private Use Only
SANTainelibrary.org