________________
Jain Educational
उवागच्छंति, तए णं ते बहवे देवकुमारा देवकुमारियो य समामेव समोसरणं करेंति, समा २ ता समामेव पंतिओ बंधंति, समामेव पंतिओ बंधित्ता समामेव पंतिओ नमसंति समामेव २ सित्ता समामेव पंतीओ अवणमति २ ना समामेव उन्नति २ एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उष्णमित्ता थिमियामेव ओणमंति थिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उन्नमंत्ति २ त्ता समामेव पसरंति २ ता समामेव आउज्जविहाणाई गेण्हति समामेव पवाएंस पगाइंसु पणञ्चिंसु, किं ते?, उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावक्ककुहरोवगूढं रतं तिठाणकरणसुद्धं सकुहरगुंजतवंसतंतीतलताललयगहसुसंपत्तं महुरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारुरूवं दिवं णट्ट सज्जं गेयं पगीया वि होत्था, किं ते ?, उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं परपिरियाणं आहेमंताणं पणवाणं पडहाणं अप्फालिजमा - णाणं भंभाणं होरंभाणं [वीणाणं त्रियधी (पंची)णं ] तालिज्जंताणं भेरीणं झल्लरीणं दुंदुहीणं आलिवंताणं [मुरयाणं] मुइंगाणं नन्दीमुइंगाणं उत्तालिजंताणं आलिंगाणं कुंकुंबाणं गोमुहीणं मद्दलाणं मुच्छिताणं वीणाणं विचीणं वल्लकीणं कुट्टिज्जंताणं महंतीणं कच्छभीणं चित्तवीणाणं सारिजंताणं बद्धीसाणं घोसाणं णंदिघोसाणं फुट्टिज्जंतीणं भामरीणं छब्भामरीणं परिवायणीणं छिप्पंतीणं तूणाणं तूंबवीणाणं
For Personal & Private Use Only
03030303030303070505050.70
jainelibrary.org