________________
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
CONCE
सूर्याभेण वीरदर्शनं
अहापडिरूवं उंग्गह उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणं पासति, पासित्ता हट्ठतुद्वचित्तमाणंदिए णदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसियवरकमलणयणे पयलियवरकडगतुडियकेउरमउडकुंडलहारविरायंतरइयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियचवलं सुरवरे (जाव)[सीहासणाओअब्भुटेइ २ ता पायपीढाओ पञ्चोरुहति,२त्ता एगसाडियं उत्तरासंगं करेति, २ ता सत्तटुपयाई तित्थयराभिमुहे अणुगच्छति, २ ता वामं जाणुं अंचेति, २ ना दाहिणं जाणुं धरणितलंसि णिहड्ड तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ, णिवेसित्ता ईसिं पञ्चुन्नमइ, ईसिं पचुन्नमइत्ता करतलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कडु एवं वयासी-णमोऽत्थु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्ठीणं अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नणं सव्वदरसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमणरावतं सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ
Jain Ede
For Personal & Private Use Only
lainelibrary.org