SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पज्जत्तीभावं गच्छइ, तंजहा-आहारपजत्तीए सरीरपजत्तीए इंदियपजत्तीए आणपाणपजत्तीए भासामणपजत्तीए, तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पजत्तीभावं गयस्स समाणस्स इमेयाख्वे अन्भत्थिए चितिए पत्थिए मणोगए संकप्पे समुपन्जित्था-किं मे पुyि करणिजं ? किं मे पच्छा करणिज्ज ? किं मे पुरि सेयं ? किं मे पच्छा सेयं ? किं मे पुर्विपि पच्छावि हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सइ?,तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसो. ववनगा देवा सूरियाभरस देवस्स इमेयारूवमन्भत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सिरसावत् मत्थए अंजलि कटु जएणं विजएणं बडाविन्ति वडावित्ता एवं वयासी-एवं खलु देवाणुपियाणं सूरियाभे विमाणे सिडायत सि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिखित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएसु गोलबद्दसमुग्गएसु बहूओ जिणसकहाओ संनिखित्ताओ चिट्ठति, ताओ णं देवाणुप्पियाणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अञ्चणि जाओ जाव पज्जुवासणिजाओ, तं एयं णं देवाणुप्पियाणं पुर्वि करणिजं, त एयं णं देवाणुप्पियाणं पच्छा करणिजं तं एयं णं देवाणुप्पियाणं पुर्वि सेयं त एयं णं देवाणुप्पियाणं पच्छा सेयं तं एयं णं देवाणुप्पियाणं पुर्विपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सति ॥ (सू०४१)। Jain Education a l For Personal & Private Use Only 1ANIw.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy