SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः ॥९७॥ सभा प्रज्ञप्ता, सा चाभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेण तावद्वक्तव्या यावद् परिवार || जिनस सिंहासनं, तत्र सूर्याभस्य देवस्य अलङ्कारिक-अलङ्कारयोग्य भाण्डं संनिक्षिप्तमस्ति, शेष प्राग्वत् । तस्याच अलङ्कारसमाया ||| थ्यादीनां पूजा उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा च अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णनप्र कर्तव्यता. कारेण तोवद्वक्तव्या यावत् सिंहासनं सपरिवारं, तत्र महदेकं पुस्तकरत्नं सन्निक्षिप्तमस्ति, तस्य च पुस्तकरत्नस्य अयमेत- म०४१ द्रपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, रिष्ठमय्यौ-रिष्ठरत्नमय्यौ कम्बिके पृष्ठके इति भावः, रत्नमयो दव. रको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो ग्रन्थिः दवरकस्यादौ येन पत्राणि न निर्गच्छन्ति, अङ्करत्नमयानि पत्राणि, नानामणिमयं लिव्यासनं, मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषोभाजनसत्का, रिष्ठरत्नमयं उपरितनं तस्य छादनं, रिष्ठमयी-रिष्ठरत्नमयी मषी, वज्रमयी लेखनी, रिष्ठमयान्यक्षराणि, धार्मिकं लेख्य, कचित्-'धम्मिए सत्थे' इति पाठः, तत्र धार्मिकं शास्त्रमिति व्याख्येय, तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशि महदेकं बलिपीठं प्रज्ञतं, तच्चाष्टौ योजनानि आयामविष्कम्भतः चत्वारि योजनानि बाहल्यतः सर्वरत्नमयं अच्छ' मित्यादि प्राग्वत् । तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च ह्रदप्रगणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् (सू. ४०)॥ तदेवं यत्र यागुरूपं च सूर्याभस्य देवस्य विमानं तत्र ताग्रपंचोपवर्णितं, सम्पति सूर्याभो देव उत्पन्न: सन् यदकरोत् यथा च तस्याऽभिषेकोऽभवत् तदुपदर्शयतितेणं कालेणं तेणं समएणं मूरियाभे देवे अहुणोववष्णमित्तए चेव समाणे पंचविहाए पजत्तीए ॥ ९७ ॥ dain Education Intel For Personal & Private Use Only jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy