________________
श्रीराजप्रश्नी मलयगिरी, या वृत्तिः
आर्यका नागमप्रश्न:
॥१३१॥
पिए मणुण्णे थेजे वेसासिए संमए बहुमए अणुमए रयणकरंडगसमाणे जीविउस्सविए हिययणंदिजणणे उंबरपुप्फपिव दुल्लभे सवणयाए, किमंग पुण पासणयाए ,तं जति णं से अज्जए ममं आगंतुं वएज्जा-एवं खलु नत्तूया ! अहं तव अज्जए होत्था, इहेव सेयवियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेमि, तए णं अहं सुबाहुं पावं कम्मं कलिकलुसं समज्जिणित्ता नरएम उववण्णे तं मा णं नत्तुया ! तुमंपि भवाहि अधम्मिए जाव नो सम्मं करभरवित्ति पवत्तेहि, माणं तुमंपि एवं चेव सुबहुं पावकम्मं जाव उववज्जिहिसि, तं जइ णं से अज्जए ममं आगंतु वएज्जा तो णं अहं सद्दहेज्जा पत्तिएज्जा रोएज्जा जहा अन्नो जीवो अन्नं सरीरं णो तं जीवो तं सरीरं, जम्हाणं से अज्जए भमं आगंतुं नो एवं वयासी तम्हा सुपइडिया मम पइन्ना समणाउसो ! जहा तज्जीवो तं सरीरं । तए णं केसी कुमारसमणे पएर्सि रायं एवं वदासी-अत्थि णं पएसी! तव सूरियकता णामं देवी ?, हंता अत्थि, जइणं तुमं परसी तं सूरियकंतं देविण्हायं कयवलिकम्मं कयकोउयमंगलपायच्छित्तं सवालंकारविभूसियं केणइ पुरिसेणं ण्हाएणं जाव सहालंकारभूसिएणं सर्डि इटे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सते कामभोगे पञ्चणुब्भवमाणि पासिज्जसि तस्स णं तुम पएसी! पुरिसस्स के डंडं निवत्तेज्जासि ?,अहण्णं भंते! तं पुरिसं हत्थच्छिण्णगं वा सूलायगं वा सूलभिन्नगं वा पायछिन्नगं वा एगाहचं कूडाचं जीवियाओ ववरोवएज्जा, अहण्णं पएसी से
१३१ ॥
Jain Education in
For Personal & Private Use Only
A
w
.jainelibrary.org