SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्चयोऽपायः अवगतार्थविशेषधारणं धारणा, 'से कितं उग्गहे' इत्यादि, यथा नन्दो ज्ञानप्ररूपणा कृता तथाऽत्रापि परिपूर्णा कर्तव्या, ग्रन्थगौरवभयाच्च न लिख्यते, केवलं तट्टीकैवावलोकनीया, तस्यां सप्रपञ्चमस्माभिरभिधानात् ॥ (सू०६२-६३-६४)। तए णं से पएसीराया केसि कुमारसमणं एवं वयासी-अह णं भंते ! इहं उवविसामि ?, पएसी! एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सद्धि केसिस्स कुमारसमणस्स अदूरसामंते उवविसइ, केसिकुमारसमणं एवं वदासी-तुन्भे णं भंते ! समणाणं णिग्गंथाणं एसा सण्णा एसा पइण्णा एसा दिट्ठी एसा रुई एस हेऊ एस उवएसे एस संकप्पे एसा तुला एस माणे एस पमाणे एससमोसरणे जहा अण्णो जीवो अण्णं सरीरंणोतं जीवो तंसरीरं?, तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-पएसी! अम्हं समणाणं णिनगंथाणं एसा सण्णा जाव एस समोसरणे जहा अण्णो जीवो अण्णं सरीरंणो तं जीवो णो तं सरीरं,तए णं से पएसोराया केसि कुमारसमण एवं क्यासी-जति णं भंते! तुम्भं समणाणं णिग्गंथाणं एसा सण्णा जाव समोसरणे जहा अण्णो जीवो अण्णं सरीरं णोतं जीवो तं सरीरं, एवं खलुमम अन्जए होत्था, इहेव जंबूदीवे दीवे सेयवियाए णगरीए अधम्मिए जाव सगस्सविय णंजणवयस्स नो सम्मं करभरवित्तिं पवत्तेति, से.णं तुम्भं वत्तवयाए सुबहुं पावं कम्मं कलिकलुसं समन्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु नरएसु जेरइयत्ताए उववण्णे । तस्स णं अजगस्स णं अहं णत्तुए होत्था इढे कंते dan Education For Personal & Private Use Only Hw.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy