SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥ १३०॥ ज्ञानानि, चतुर्मानका मू०६४ 'आसाणं समं किलामं सम्ममवणेमो' इति, अश्वानां सम-श्रमं खेदं क्लम-ग्लानिं सम्यक् अपनयामःस्फोटयामः 'जडा खलु जड' मित्यादि, जडमूढअपण्डितनिर्विज्ञानशब्दा एकाथिका मौख्यप्रकर्षप्रतिपादनार्थ चोक्ताः, 'सिरिए हिरिए उवगए उत्तप्पसरीरे' इति श्रिया-शोभया हिया-लज्जया उपगतो-युक्तः, परमपरिषदादिशोभया गुप्तशरीरचेष्टाकतया चोपलम्भाव, उत्तप्तशरीरो-देदीप्यमानशरीरः, अत्रैव कारणं विमृशति-एप किमाहारयति-किमाहार गृह्णाति ?, न खलु कदन्नभक्षणे एवंरूपायाः शरीरकान्तरुपपत्तिः, कण्डूत्यादिसद्भावतो विच्छायत्वप्रसक्तेः, तथा कि परिणामयति-कीदृशोऽस्य गृहीताहारपरिणामो?, न खलु शोभनाहाराभ्यवहारेऽपि मन्दाग्नित्वे यथारूपा कान्तिर्भवति, एतदेव सविशेषमाचष्टे-'कि साइ कि पियइ ?, तथा कि दलयति-ददाति, एतदेव व्याचष्टे-किं प्रयच्छति !, येनैतावान् लोकः पर्युपास्ते, एतदेवाह-'जन्नं एस एमहालियाए माणुसपरिसाए महया२ सद्देण बूया' इति बो, यस्मिंश्वेत्थं चेष्टमाने 'साएविय ण'मित्यादि स्वकीयायामपि उद्यानभूमौ न संचाएमो-न शक्नुमः सम्यक्-प्रकाशं स्वेच्छया पविचरितुं, एवं संप्रेक्षते-स्ववेतसि परिभावयति, संप्रेक्ष्य चित्रं सारथिमेवमवादीत-चित्ता' इत्यादि, 'अधोवहिए' इति अधोऽवधिका-परमावधेरधोव य॑वधियुक्तः, 'अन्नजीविए' इति अन्नेन जीवितं-प्राणधारणं यस्यासावन्नजीवितः। 'से जहानामए' इत्यादि, ते यथा नाम इति वाक्यालङ्कारे 'अंकवणिजो' अङ्करत्नवणिज शङ्खवणिजो मणिवणिजो वा शुल्क-राजदेयं भागं भ्रंशयितुकामाः शङ्कातो न सम्यग् पन्थानं पृच्छन्ति, 'एवमेव तुम' मित्यादि, दान्तिकयोजना मुगमा । 'उग्गहे' त्यादि, तत्राविवक्षिताशेषविशेषस्य सामान्यरूपस्यानिर्देश्यस्य रूपादेरवग्रहणमवग्रहः तदर्थगतासद्भुतसद्भुतविशेषालोचनमीहा प्रक्रान्तार्थविशेषनि ॥१३०॥ dain Education For Personal & Private Use Only Tilw.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy