________________
हंता ! अत्थि ॥ (सू० ६३ ) ॥ तए णं से पएसी राया केसि कुमारसमणं एवं वदासी-से केणटेणं भंते ! तुझं नाणे वा दसणे वा जेणं तुझे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पण्णं जाणह पासह , तर णं से केसीकुमारसमणे पएसिं रायं एवं वयासी-एवं खलु पएसी अम्हं समणाणं निग्गंधाणं पंचविहे नाणे पणत्ते, तंजहा-आभिणिबोहियणाणे सुयनागे ओहिणाणे मणपजवणाणे केवलणाणे, से किं तं आभिणिबोहियनाणे ?, आभिणियोहियनाणे चउबिहे पण्णत्ते, तंजहा-उग्गहो ईहा अवाए धारणा । से किं तं उग्गहे?, उम्गहे दुविहे पण्णत्ते. जहा नंदीए जाव से तं धारणा, से तं आभिणिबोहियणाणे । से किं तं सुयनाणे?, सुयनाणे दुविहे पण्णत्ते, तंजहा-अंगपविढे च अंगबाहिरं च, सर्व भाणिय जाव दिद्विवाओ । ओहिणाणं भवपचइयं खओवसमियं जहा गंदीए । मणपज्जवनाणे दुविहे पण्णत्ते, तंजहा-उज्जुमई य विउलमई य, तहेव केवलनाणं सई भाणियई, तत्थ णं जे से आभिणियोहियनाणे से णं ममं अत्थि, तत्थ णं जे से सुयणाणे सेविय मर्म अत्थि, तत्थ णं जे से ओहिणाणे सेवि य ममं अत्थि, तत्थ णं जेसे मणपज्जवनाणे सेऽविय ममं अस्थि, तत्थ पंजे से केवलनाणे से णं ममं नत्थि, से णं अरिहंताणं भगवंताणं, इच्चेएणं पएसी अहं तव चउबिहेणं छउमत्थेणं णाणेणं इमेघारूवं अज्झत्थियं जाव समुप्पण्णं जाणामि पासामि ॥ (सू०६४)॥
Jain Education
For Personal & Private Use Only
Jw.jainelibrary.org