________________
प्राधोऽव
श्रीराजप्रश्नी मलयगिरी या वृत्तिः
व्यन्नजीवि
प्रश्नः चितितोक्तिः
॥१२९॥
दलह किं पयच्छइ जण्णं एमहालियाए मणुस्सपरिसाए मज्झगए महया २ सद्देणं वुयाए ?, एवं संपेहेइ २ ता चित्तं सारहिं एवं वयासी-चित्ता ! जड्डा खलु भो ! जडे पज्जुवासंति जाव वुयाइ, साएवि य णं उजाणभूमीए नो संचाएमि सम्म पकामं पवियरित्तए ?। तए णं से चित्ते सारही पएसीरायं एवं वयासी-एस णं सामी! पासावचिन्जे केसीनामं कुमारसमणे जाइसंपणे जाव चउनाणोबगए आहोहिए अण्णाजीवी। तए णं से पएसी राया चित्तं सारहिं एवं बयासी-आहोहियं ण वदासि चित्ता ! अण्णजीवियत्तं णं वदासि चित्ता ?, हंता ! सामी ! आहोहिअण्णं वयामि०, अभिगमणिज्जे णं चित्ता ! अहं एस पुरिसे ?, हंता ! सामी ! अभिगमणिज्जे, अभिगच्छामो णं चित्ता ! अम्हे एयं पुरिसं?, हंता सामो ! अभिगच्छामो ॥ (सू०६२) ॥तए णं से पएसी राया चित्तेण सारहिणा सहि जेणेव केसीकुमारसमणे तेणेव उवागच्छइ २त्ता केसोस्स कुमारसमणस्स अदूरसामंते ठिचा एवं वयासी-तुम्भे णं भंते! आहोहिया अण्णजीविया ?,तएणं केसी कुमारसमणे पएसिं रायं एवं वदासी-परसी!से जहाणामए अंकवाणियाइ वा संखवाणियाइ वा दंतवाणियाई वा सुकं भंसिउंकामा णो सम्मं पंथं पुच्छइ,एवामेव पएसी तुम्भेवि विणयं भंसेउकामो नो सम्म पुच्छसि, से गूणं तव पएसी ममं पासित्ता अयमेयारूवे अज्झथिए जाय समु. प्पज्जित्था-जड्डा खलु भो ! जडु पज्जुवासंति, जाव पवियरित्तए, से गूणं पएसी अढे समत्थे ?,
॥ १२९ ।।
Join Education
For Personal & Private Use Only
janelibrary.org