________________
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
वरिवन्दनजिगमिषा
॥१७॥
गामियत्ताए भविस्सतित्तिकद्दु एवं संपेहेइ, एवं संहिता आभिओगे देवे सदावेइ २त्ता एवं वयासी (सू०६) -एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ
'सेयं खलु ' इत्यादि, श्रेयः 'खलु ' निश्चितं 'मे' मम श्रमणं भगवन्तं महावीरं वन्दितुं कायेन मनसा च प्रणन्तुं सत्कारयितुं कुसुमाञ्जलिमोचनेन पूजयितुं सन्मानयितुम्-उचितप्रतिपत्तिभिराराधयितुं कल्याणं कल्याणकारित्वात् मङ्गलं दुरितोपशमकारित्वात् दैवतं-देवं त्रैलोक्याधिपतित्वात् चैत्यं सुप्रशस्तमनोहेतुत्वात् पर्युपासितुं-सेवितुम् ' इतिकृत्वा ' इतिहेतोः ‘एवं यथा वक्ष्यमाणं तथा 'सम्प्रेक्षते' बुद्धया परिभावयति, संप्रेक्ष्य च आभियोगिकान्-आभिमुख्येन योजनं अभियोगः-प्रेष्यकर्मसु व्यापार्यमाणत्वं अभियोगेन जीवन्तीत्याभियोगिकाः ‘वेतनादेर्जीवन्तीति इकण्प्रत्ययः, आभियोगिकाः स्वकर्मकरास्तान् शब्दापयति|आकारयति शब्दापयित्वा च तेषां सम्मुखमेवमवादीत -एवं खलु देवानां प्रियाः इत्यादि सुगम, नवरं देवानां प्रियाःकजवः प्राज्ञाः,
तं गच्छह णं तुमे देवाणुप्पिया ! जंबूद्दीवं दीवं भारहं वासं आमलकप्पं णयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेह करेत्ता वंदह णमंसह वंदित्ता णमंसित्ता साई साईनामगोयाईसाहेह साहित्ता समणस्स भगवओ महावीरस्स (सब्बओ समंता) जोयणपरिमंडलं जंकिंचि
॥१७॥
Jain Education
For Personal & Private Use Only
CHILinelibrary.org