________________
वन्दित्वा नमस्यित्वा च भूयः सिंहासनवरं गतो गत्वा च पूर्वाभिमुखं सन्निषण्णः॥'तए णं तस्से 'त्यादि, 'ततो निषदनानन्तरं 'तस्य सूर्याभदेवस्य अयमेतद्रूपः सङ्कल्पः समुदपद्यत, कथम्भूत इत्याह-' मनोगतः' मनसि गतो-व्यवस्थितो, नाद्यापि वचसा प्रकाशितस्वरूप इति भावः, पुनः कथम्भूत इत्याह-आध्यात्मिकः आत्मन्यध्यध्यात्मं तत्र भव आध्यात्मिकः, आत्मविषय इति भावः, सड़ल्पश्च द्विधा भवति–कश्चिद् ध्यानात्मकः अपरश्चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-चिन्तितः चिन्ता सञ्जाता|ऽस्येति चिन्तितः, चिन्तात्मक इति भावः, सोऽपि कश्चिदभिलाषात्मको भवति कश्चिदन्यथा, तत्रायमभिलाषात्मकः, तथा चाहप्रार्थितं प्रार्थनं प्रार्थो णिजन्तत्वात् अल्पत्ययः, प्रार्थः सञ्जातोऽस्यति प्रार्थितः, अभिलाषात्मक इति भावः, किंस्वरूप इत्याह
एवं (सेयं) (मे) खलु समणे भगवं महावीरे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाणयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति, तं महाफलं खलु तहारूवाणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अहिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ?, एगस्सवि आयरियस धम्मियस्य सुवयणस्स सवणयाए ?, किमंग पुण विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामिणं समणं भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्मा
णेमि कल्लाणं मंगलं चेतियं देवयं पज्जुवासामि, एयं मे पेच्चा हियाए सुहाए खमाए णिस्सेसाए आणु१ बंदिउं नमंसिउं सक्कारेउं सम्माणे ( वृत्तिः) २ पज्जुवासिङ ( वृत्तिः)
Jain Education inemal
For Personal & Private Use Only
Rividijainelibrary.org