SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ य मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सहवाणसबभूम्मियासु लम्हपञ्चए विदिण्णविचारे रजधुराचिंतए आवि होत्था ॥ (सू०५१॥ 'चित्ते नामःसारही होत्था अड़े दित्त' इति आट्या-समृद्धो दोप्तः-कान्तिमान् क्ति:-प्रतीतोश्यावत्करणाद 'विउलभवणसयणासणजाणवाहणाइण्णे बहुदासीदासगोमहिसगवेलगप्पभूते बहुधणबहुजायसवस्यए विच्छड्डियपउरभत्तपाणे' इति परिग्रहा, अस्य व्याख्या राजवर्णकवत् परिभावनीया, 'बहुजणस्स अपरिमृए ' राजमान्यखात् स्वय च जात्यक्षत्रियत्वात, 'सामभयदंडउवप्पयाणअत्थसत्थईहामइविसारए' इति, साममेददण्डोपप्रदानलक्षणानां नीतीनामर्थशास्त्रस्य-अर्थोपायव्युत्पादनग्रन्थस्य ईहा-विमर्शस्तत्पधानामतिरीहामतिस्तया विशारदो-विचक्षणः सामभेददण्डोपपदानार्थशास्त्रेहामतिविशारदः उत्पत्तिक्या-अदृष्टाश्रुताननुभूत विषयाकस्माद्भवनशीलया वैनयिक्या-विनयलभ्यशास्त्रार्थसंस्कारजन्यया कर्मजया-कृषिवाणिज्यादिकर्मभ्यः समभावया पारिणामिक्या-पायोवयोविपाकजन्यया एवंरूपया चतुर्विधया बुद्धया उपपेतः प्रदेशिनो राज्ञो बहुषु कार्येषु-कर्तव्येषु कारणेषु-कर्तव्योपायेषु कुटुम्बेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु-राज्यादिचिन्तारूपेषु गुह्येषु-बहिर्जनाप्रकाशनोयेषु रहस्येषु-तेष्वेवाषडक्षीणेषु 'निश्चयेषु' निश्चीयते इति निश्चयाः-अवश्यकरणीयाः कर्त्तव्यविशेषास्तेषु व्यवहारेषु-आवाहन विसर्जनादिरूपेषु आपृच्छनीयः-सकृत् पृच्छनीयः प्रतिप्रच्छनीय:-असकृत् पृच्छनीयः,किमिति?, यतोऽसौ 'मेढी' इति मेढी-खलकमध्यवर्तिस्थूणा यस्यां निर्यामता गोपंक्तिर्धान्य ग्राहयति तद्वद् यमालम्ब्य सकल मन्त्रिमण्डलं Jain Education Internal For Personal & Private Use Only wallaw.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy