________________
सूर्यकान्ता राजीव० सूर्यकान्त कुमारव० चित्रसारथिव० मु०४९
श्रीराजप्रश्नी * पएसिस्स रण्णो जेटे पुत्ते सूरियकताए देवीए अत्तए सूरियकते नाम कुमारे होत्था, सुकुमालपामलयगिरी-IA
णिपाए जाव पडिरूवे । से णं सूरियकते कुमारे जुवरायावि होत्था, पएसिस्स रन्नो रजं च रहें च या वृत्तिः
बलं च वाहणं च कोसं च कोडागारं च अंतेउरं च जणवयं च सयमेव पच्चुवेक्खमाणे २ विहरइ ॥(सू० ५०)॥ 'तस्स णं पएसिस्स रन्नो सूरीकंता नाम देवी होत्था,सुकुमालपाणिपाया'इत्यादि देवीवर्णनं प्राग्वत् । प्रदेशिना राज्ञा सार्द्धमनुरक्ता अविरक्ता-कथञ्चिद्विप्रिय करणेऽपि विरागाभावात् । कुमारवर्णनं 'सुकुमालपाणिपाए' इत्यादि जाव |
त्यादि जाव 'सुन्दरे' इति, अत्र यावत्करणात् ' अहीणपंचिंदियसरीरे लक्खणवंजणगुणोववेए माणुम्माणपमाणपडिपुष्णसुजायसवंगसुन्दरंगे ससिसोमाकारे कंते पियदरिसणे सुरूवे' इति द्रष्टव्यं, एतच्च देवीवर्णकवत् स्वयं परिभावनीयं, स च सूर्यकान्तो नाम कुमारो युवगजा अभूत, प्रदेशिनो राज्ञो राज्य-राष्ट्रादिसमुदायात्मकं राष्टं च-जनपदं च बलं च-हस्त्यादिसैन्य वाहनं च-वेगसरादिक कोशं च-भाण्डागार कोष्ठागारं च-धान्यगृहं पुरं च-नगरमन्तःपुरं च-अवरोधं चात्मनैव-स्वयमेव समुत्प्रेक्ष- | माणो-व्यापारयन् ॥ (मू० ४९-५०)।
तस्स णं एसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते णाम सारही होत्था अड़े जाव बहुजणस्स अपरिभूए सामदंडभेयउवप्पयाणअत्थसत्थईहामइविसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चउबिहाए बुद्धीए उववेए, पएसिस्स रणो बहुमु कलेसु य कारणेसु य कुटुंबेसु
॥११॥
Jain Education
For Personal & Private Use Only
Aw.jainelibrary.org