________________
POE
मायानियडिकूडकवडसाइसंपओगबहुले' इति ऊर्च कंचनमुत्कंचन-हीनगुणस्य गुणोत्कर्षपतिपादनं वचन-प्रतारणं माया-परवंचनबुद्धिः निकृति:-चकवृत्या गलकर्तकानामिवावस्यानं कूटम्-अनेकेषां मृगादीनां ग्रहणाय नानाविधप्रयोगकरणं कपट-नेपथ्यभाषाविपर्ययकरणं एभिरुत्कञ्चनादिभिः सहातिशयेन या संप्रयोगो-योगस्तेन बहुला, अयवा सातिसंप्रयोगो नाम या सातिशयेन द्रव्येण कस्तूरिकादिना अपरस्य संप्रयोगः, उक्तं च सूत्रकृताङ्गचूर्णिकृता-" सो होइ साइजोगो दवं ज छुहिय अन्नदवेदं । दोसगुणा वयणेसु य अत्यविसंवायणं कुणइ ॥१॥” इति, तसंप्रयोगे बहुलः, अपरे व्याख्यानयन्ति-उत्कंचन नाम उत्कोचा, निकृतिः-वञ्चनपच्छादनकर्म साति:-विश्रम्भः, एतत्संप्रयोगबहुलः, शेषं तथैव, निःशीलो-ब्रह्मचर्यपरिणामाभावात् निव्रतो-हिंसादिविरत्यभावात् निर्गुणा-क्षान्त्यादिगुणाभावात् निर्मर्यादा-परस्त्रीपरिहारादिमर्यादाविलोपित्वात् निष्पत्याख्यानपोषधोपवास:-प्रत्याख्यानपरिणामपर्वदिवसोपवासपरिणामाभावात, बहूनां द्विपदचतुष्पदमृगपशुपक्षिसरिसृपानां घाताय-विनाशाय वधाय-ताडनाय उच्छादनाय-निर्मूलाभावीकरणाय अधर्मरूपः केतुरिव-ग्रहविशेष इव समुत्थितः, न च गुरूणां-पित्रादीनामागच्छतानामभ्युत्तिष्ठति-अभिमुखमूर्व तिष्ठति, न च विनयं प्रयुक्ते, नापि श्रमणब्राह्मणभिक्षुकाणामभ्युत्तिष्ठति, न च विनयं प्रयुक्ते, नापि स्वकस्यापि-आत्मीयस्यापि जनपदस्यापि सम्यक्करभरवृत्ति प्रवयति ॥ (सू०४८ )॥
तस्स णं पएसिस्स रन्नो सूरियकता नाम देवी होत्था,सुकुमालपणिपाणिपाया धारिणीवण्णओ, पएसिणा रन्ना साड अणुरत्ता अविरत्ता इट्टे सद्दे रूवे जाव विहरइ ॥(सू०४९)॥ तस्स णं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org