________________
श्रीराजप्रश्नो मलयगिरीया द्वित्तः
"पट्टनं शकटैगम्य, घोटकैनौंभिरेव च । नौभिरेव तु यद गम्यं, पत्तनं तत्पचक्षते ॥१॥" द्रोणमुख-जलनिर्गमप्रवेशं, पत्तनमित्यर्थः, आकरो-हिरण्याकरादि आश्रम:-तापसावसथोपलक्षित आश्रयविशेषः संबाधो-यात्रासमागतप्रभूतजननि
स्थितिः
पूर्वभवप्रश्न वेशः सन्निवेश:-तथाविधमाकृतलोकनिवासः किं वा दचे' त्यादि, दत्त्वा अशनादि भुक्त्वा अन्तप्रान्तादि कृत्वा तपाशुभ
कैकयी ध्यानादि समाचर्य प्रत्युपेक्षाप्रमार्जनादि (मु०४७॥) केडयअद्धे जणवए होत्था' केकयीनामाद्ध-अधमात्रमा- मृगवन यत्वेनेति गम्यते, स हि परिपूर्णों जनपदः, केवलमर्द्धमार्यमद्ध चानार्यमार्येण चेह प्रयोजनमित्युद्धमित्युक्तं, जनपद आसीत्, पदेशिव० 'सबोउयफलसमिद्धे रम्मे नंदणवनप्पकासे, इत्यादि, सर्वत्तकैः-सर्वर्तुभाविभिः पुष्पैः फलैश्च समृद्धिमत्, एवं सू.४६-४ रम्यं-रमणीयं नन्दनवनप्रतिमं शुभसुरभिशीतलया छायया सर्वतः समनबद्धं 'पासाईए' इत्यादि पदचतुष्टयं पूर्ववत् । 'महया हिमवंते ' त्यादि राजवर्णनं प्राग्वत, धम्मिए' इति धर्मण चरति धार्मिको न धार्मिकः अधार्मिक, 8 तत्र सामान्यतोऽप्यधार्मिक स्यादत आह-अधर्मिष्ट:-अतिशयेनाधर्मवान् अत एवाधर्मेण ख्यातिर्यस्यासावधर्मख्याति: 'अधम्माणुए' इति अधर्ममनुगच्छति अधर्मानुगतः तथा अधर्ममेव प्रलोकते-परिभावयतीत्येवंशीलोऽधर्मप्रलोकी • अधम्मप्पजणणे, इति अधर्म प्रकर्षण जनयति-उत्पादयति लोकानामपीत्यधर्मप्रजननः अधर्मशीलसमुदाचारोन धर्मात् किमपि भवति तस्यैवाभावादित्येवमधर्मणव होत-सर्वजन्तूनां यापनां कल्पयन् “हणछिंदर्भिदापवत्तए' जहि छिद्धि भिद्धि' इत्येवं प्रवर्तकोऽत एव लोहितपाणिः-मारयित्वा हस्तयोरप्यप्रक्षालनात् अत एव पापः पापकर्मकारित्वात् चण्डः तीवकोपावेशात रौद्रो निस्तंशकर्मकारित्वात साहसिकः परलोकभयाभावात् 'उचणचण
Jain Education Intystall
For Personal & Private Use Only
Harillainelibrary.org