________________
नामे जणवए होत्था, रिडस्थिमियसमिद्धे, तत्थ णं केइयअहे जणवए सेयविया णामं नगरी होत्था, रिडत्थिमियसमिद्धा जाव पडिरूवा। तीसे णं सेयवियाए नगरीए बहिया उत्तरपुरस्थिमे दिसीभागे एत्थ णं मिगवणे णामं उजाणे होत्था, रम्मे नंदणवणप्पगासे सोउयफलसमिडे सुभसुरभिसीयलाए छायाए सदओ चेव समणुबद्धे पासादीए जाव पडिरूवे, तत्थ णं सेयवियाए णगरोए पएसी णामं राया होत्था, महयाहिमवंत जाव विहरइ अधम्मिए अधम्मिटे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुयारे अधम्मेण चेव वित्तिं कप्पेमाणे हणछिंदर्भिदापवत्तए चंडे रुद्दे खुद्दे लोहियपाणी साहस्तीए उक्वंचणवंचणमायानियडिकूडकवडसायिसंपओगबहुले निस्सीले निबए निरगुणे निम्मेरे निप्पच्चक्खाणपोसहोववासे बहणं दुपयचउप्पयमियपसुपक्खीसिरिसवाण घायए वहाए उच्छेणयाए अधम्मकेऊ समुहिए, गुरूणं णो अब्भुटेति णो विणयं पउंजइ, समण सयस्सवि य णं जणवयस्स णो सम्मं करभरवित्तिं पवत्तेइ ॥ (सू० ४८)॥
'सरियाभस्स णं भंते ! देवस्स केवइयं काल' मित्यादि सुगम ॥ (मू०४६ )॥'गामंसि वेति ग्रसते बुद्धयादीन् गुणान् यदिवा गम्यः शास्त्रपसिद्धानामष्टादशानां कराणामिति ग्रामस्तस्मिन् 'नगरंसि वे' ति न विद्यते करो यस्मिन् तन्नगरं तस्मिन् निगमः-प्रभूततरवणिग्वर्गावासः राजाधिष्ठानं नगरं राजधानी पांशुपाकारनिबद्धं खेटं खुलकप्राकारप्रितं कर्बट अर्धगव्यूततृतीयान्तीमान्तररहित मंडपं, 'पट्टणसि वे' ति पट्टन-जलस्थलनिर्गमप्रवेशः, उक्तं च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org