SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः सूर्याभस्य स्थितिः पूर्वभवप्रश्न: कैकयी मृगवन |पदेशिव० मू. ४६-८ आचारेणेत्यर्थः विनयतश्च किंकरभूता इव तिष्ठति, न खलुते किंकराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात, केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठति, तत उक्तं किंकरभूता इवेति, 'तेहिं चउहि सामाणियसाहस्सीहिं, इत्यादि सुगम, यावत् 'दिव्वाई भोगभोगाई मुंजमाणे विहरति' इति ॥ (सू० ४५) सूरियाभस्स णं भंते ! देवस्स केवइयं कालं ठिती पण्णता ?, गोयमा! चत्तारि पलिओवमाई ठिती पण्णत्ता, सूरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिती पण्णता ?, गोयमा ! चत्तारि पलिओवमाई ठिती पण्णता, महिड्डीए महजुत्तीए महब्बले महायसे महासोक्खे महाणुभागे सूरियाभे देवे, अहो णं भंते ! सूरियाभे देवे महिड्ढीए . जाव महाणुभागे॥ (सू० ४६)॥ सूरियाभे णं भंते ! देवे णं सा दिवा देविड्ढी सा दिवा देवजुई से दिवे देवाणुभागे किण्णा लडे किण्णा पत्ते किण्णा अभिसमन्नागए ? पुवभवे के आसी?किं नामए वा को वा गुत्तेणीकयरंसिवा गामंसि वा जाव सन्निवेसंसि वा? किंवा दचा किंवा भोचा किंवा किचा किं वा समायरित्ता कस्स वा तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सुच्चानिसम्मोजण्णं सूरियाभेणं देवेणं सा दिवा देविड्ढी जाव देवाणुभागे लहे. पत्ते अभिसमन्नागए ॥(सू०४७)॥ गोयमाई ! समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दोवे भारहे वासे केयइअडे ।। ११३॥ Jain Education in For Personal & Private Use Only w.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy