SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीराजमनी मलयगिरी - या वृत्तिः ॥ ११६ ॥। Jain Education In मन्त्रणीयान् अर्थान् धान्यमिव विवेचयति समेटिः, तथा प्रमाणं - प्रत्यक्षादि तद्वत् यरतद्द्दष्टानामर्थानामव्यभिचारित्वेन तत्रैव मन्त्रिवृत्तिनिवृत्तिभावात् सप्रमाणः, आधार आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा 'आलम्बनं' रज्ज्वादि तद्वत् आपदुगर्त्तादिनिस्तारकत्वात् आलम्बनं, तथा चक्षुः - लोचनं तद्वल्लोकस्य यो विविधकार्येषु प्रवृत्तिनिवृत्तिविषयदर्शकः स चक्षुः, एतदेव प्रपञ्चयति - ' मेढिभूए' इत्यादि, अत्र भूतशब्द औपम्यार्थः, मेढिसदृश इत्यर्थ', 'सव्वाणसव्वभूमियासु लडपचए' इति, सर्वेषु स्थानेषु कार्येषु संधिविग्रहादिषु सर्वासु भूमिका -मन्त्र्यमात्यादिस्थानरूपानु लब्धः - उपलब्धः प्रत्ययः - प्रतीतिः अविसंवादवचनता यस्य स तथा, 'विइण्णविचारो' इति वितीर्णो- राज्ञाऽनुज्ञातो विचार:- अवकाशो यस्य विश्वसनीयत्वात् सवितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, किं बहुना ? - राज्यधुराचिन्तकश्चापि राज्य निर्वाहकश्चाप्यभवत् ॥ (०५१) ॥ ते काणं तेणं समएणं कुणाला नाम जणवए होत्था, रिडत्थिमियसमिद्धे, तत्थ णं कुणालाए जणवए सावत्थी नाम नयरी होत्था रिडत्थिमियसमिडा जाव पडिरूवा । तीसे णं सावत्थीए णगरीए बहिया उत्तरपुरत्थिमे दिसीभाए कोट्ठए नामं चेइए होत्था, पोराणे जाव पासादीए ४, तत्थ णं सावत्थीए नयरीए पएसिस्स रन्नो अंतेवासी जियसत्तू नामं राया होत्था, महयाहिमवंत जाव विहरइ । तए णं से पएसी राया अन्नया कयाइ महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडें सज्जावे, सज्जावित्ता चित्तं सारहि सहावेइ सद्दावित्ता एवं वयासी - गच्छ णं चित्ता ! तुमं सावत्थिं नगरिं जियसत्तुस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहि, जाई तत्थ रायक For Personal & Private Use Only चित्रस्व जितशडपार्श्वे गमनं सू० ५२ ॥१९६॥ Aw.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy