________________
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
श्वेताम्ब्यागमनाय विज्ञप्तिः सु०५६
॥ १२४॥
पडिरूवा गं भंते ! सेतविया नगरी, समोसरह णं भंते ! तुम्भे सेयविय नगरिं, तए णं से केसीकुमारसमणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमद्रं णो आढाइ णो परिजाणाइ तुसिणीए संचिट्ठइ, तए णं से चित्ते सारही केसीकुमारसमणं दोचंपि तचंपि एवं वयासी. एवं खलु अहं भंते ! जियसत्तृणा रन्ना पएसिस्स रणो इमं महत्थं जाव विसज्जिए तं चेव जाव समोसरह णं भंते ! तुम्भे सेयवियं नगरिं, तए णं केसीकुमारसमणे चित्तेण सारहिणा दापि तच्चपि एवं वुत्ते समाणे चित्तं सारहिं एवं क्यासी-चित्ता ! से जहानामए वणसंडे सिया किण्हे किण्होभासे जाव पडिरूवे, से गूणं चित्ता ! से वणसंडे बहूण दुपयचउप्पयमियपसुपक्खीसिरीसिवाणं अभिगमणिज्जे ?, हंता अभिगमणिज्जे, तंसि च णं चित्ता ! वणसंडंसि बहवे भिलुगा नाम पावसउणा परिवसंति, जे णं तेसिं बहणं दुपयचउप्पयमियपसुपक्खीसिरीसिवाण ठियाणं चेव मंससोणियं आहा रति,से गूणं चित्ता ! से वणसंडे तेसिणं बहूणं दुपय जाव सिरिसिवाणं अभिगमणिज्जे?, णो ति०,कम्हाणं?, भंते ! सोवसग्गे,एवामेव चित्ता ! तुम्भंपि सेवियाए णयरीए पएसीनाम राया परिवसइ अहम्मिए जाव णो सम्मं करभरवित्तिं पवत्तइ,तं कहं णं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि?,तए णं से चित्ते सारही केसि कुमारसमणं एवं वयासी-किणं भंते! तुम्भं पएसिणा रहा कायई, अस्थि णं भंते ! सेयवियाए नगरीए अन्ने
॥१२॥
Jaln Education Innel
For Personal & Private Use Only
jainelibrary.org