SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पातविरमणादीनि गुणव्रतानि-दिग्वतादीनि पौषधोपवासा:-चतुर्दश्यादिपर्वतिथ्युपवासादिस्तैरात्मानं भावयन् विहरतिआस्ते ॥ (मू०५५)॥ तए णं से जियसत्तुराया अण्णया कयाइ महत्थं जाव पाहुडं सज्जेइ २ ता चित्तं सारहिं सद्दावेइ सद्दावित्ता एवं वयासी-गच्छाहि णं तुमं चित्ता ! सेयवियं नगरि पएसिस्स रन्नो इमं महत्थं जाव पाहुडं उवणेहि, मम पाउम्गं च णं जहाभणियं अवितहमसंदिडं वयणं विनवेहितिकट्ट विसज्जिए । तए णं से चित्ते सारही जियसत्तुणा रन्ना विसज्जिए समाणे तं महत्थं जाव गिण्हइ जाव जियसत्तुस्स रपणो अंतियाआ पडिनिक्खमइ २त्ता सावत्थोनगरोएमझमज्झेणं निग्गच्छइ२ जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति २ त्ता तं महत्थं जाव ठवइ, हाए जाव सरीरे सकोरंट० महया० पायचारविहारेण महया पुरिसवग्गुरापरिक्खित्ते, रायमगमोगाढाओ आवासाओ निगच्छह २त्ता सावत्थीनगरीए मझमज्झेणं निगच्छति २त्ता जेणेव कोढए चेइए जेणेव केसीकुमारसमणे तेणेव उवागच्छति २ केसिकुमारसमणस्स अन्तिए धम्मं सोचा जाव हट्ठ० उहाए जाव एवं वयासी-एवं खलु अहं भंते ! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थं जाव उवणेहित्तिक विसजिए, तं गच्छामि णं अहं भंते! सेयवियं नगरिं, पासादीया णं भंते ! सेयविया णगरी, एवं दरिसणिज्जा णं भंते ! सेयविया णगरी,अभिरूवा णं भंते ! सेयविया नगरी, JainEducation For Personal & Private Use Only amw.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy