SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नो मलयगिरी-* चित्रश्रम णोपासक या वृत्तिः वर्णनम् ॥१२३॥ सेसे अणहे' इति 'आउसो' इति आयुष्मन् !,एतच्च सामर्थ्यात्पुत्रादेरामन्त्रणं, शेषमिति-धनधान्यपुत्रदारराज्यकुभवचनादि, |'ऊसियफलिहे' इति उच्छ्रितं स्फाटिकमिव स्फाटिकम्-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्ल्या परितुष्टमना इत्यर्थः, एषा वृद्धव्याख्या, अपरे त्वाहुः--उच्छ्रितः--अर्गलास्थानादपनीय ऊर्बोकृतो न तिरश्चीना, कपाटपश्चाभागादपनीत इत्यर्थः, उत्सृतो वा -अपगतः परिघा-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरियो वा, औदार्यातिरेकतोऽतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रातद्वारः भिक्षुकप्रवेशार्थ कपाटानामपि पश्चाकरणात , वृद्धानां तु भावनावाक्यमेव--सम्यग्दर्शनलामे सति न कस्माचित पाखण्डिकाद्विमेति शोभनमार्गपरिग्रहेण उद्घाटितशिरास्तिष्ठतोति भावः, 'चियत्तंतेउरघरपवेसे' 'चियत्ते 'ति नापीतिकरः अन्तःपुरगृहे प्रवेश:-शिष्टजनप्रवेशनं यस्य स तथा, अनेनानीर्ष्यालुत्वमस्योक्तम्, अथवा चियत्ता--प्रीतिकरो लोकानामन्तःपुरे गृहे वा प्रवेशो यस्यातिधार्मिकतया सर्वत्रानाशङ्कनीयत्वात् स तथा, 'चाउदसट्टमुद्दिद्वपुण्णमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेमाणे ' इति, चतुर्दश्यामष्टम्यामुद्दिष्टमित्यवमावास्यां पोर्णमास्यां च प्रतिपूर्णम्-अहोरात्रं यावत् पोषधम्--आहारादिपोषधं सम्यक् अनुपालयन् , पोढफलगे'ति पीढम्-आसनं फलकम्--अवष्टम्भाथै 'सिज्जा' वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरः 'वत्थपडिग्गहकंबलपायपुंछणेणं'ति वस्त्रं प्रतीतं पतत् भक्तं पानं वा गृह्णातीति पतद्ग्रहः लिहादित्वादच्यत्ययः-पात्रं पादपो छनक-रजोहरणं औषधं प्रतीतं भेषज--पथ्यं 'अहापरिगहेहिं तवोकम्मोह अप्पाणं भावेमाणे विहरह' सुगम, क्वचित्पाठ:--' बहूहि सीलव्यगुणवेरमणपोसहोववासेहिं अप्पाणं भावेमाणे विहरइ' इति, तत्र शीलवतानि-स्थूलपाणाति ॥१२॥ dain Education Intel For Personal & Private Use Only Xllainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy