SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ *本* * 合雅 佘 本辛 安* 众 Jain Education International हकंबल पायपुंछपेणं ओस हमे सज्जेणं पडिला भेमाणे २ बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोबवासेहि य अप्पाणं भावेमाणे जाईं तत्थ रायकज्जाणि य जाव रायववहाराणि य ताइं जिसारणा सद्धिं सयमेव पच्चुवे वखमाणे २ विहरइ | ( सू० ५५ ) ॥ 'अभिगयजीवा जीवे' इति, अभिगतौ सम्यग् विज्ञातौ जीवाजीवौ येन स तथा उपलब्धे - यथावस्थितस्वस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः, आश्रवाणां प्राणातिपातादीनां संवरस्य - प्राणातिपातादिप्रत्याख्यानरूपस्य निर्जरायाः कर्मणां देशतो निर्जरणस्य क्रियाणां - वादिवयादीनामधिकरणानां खङ्गादीनां बन्धस्य - कर्मपुद्गलजीवप्रदेशान्योऽन्यानुगमरूपस्य मोक्षस्य - सर्वात्मना कर्मापगमरूपस्य कुशलः - सम्यक् परिज्ञाता आश्रवसंवर निर्जरा क्रियाधिकरणबन्धमोक्ष कुशलः 'अस हे को' इति अविद्यमानसाहाय्यः, कुतीर्थिकप्रेरितः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, तथा चाह - 'देवासुरमा गजक्खर क्रख सकिन्नर किंपुरिसगरलगंधव महोरगाइएाह देवगणेहिं निगथाओ पावयणाओ अणइक्कमणिज्जे ' सुगमं, नवरं गरुडा:- सुवर्णकुमाराः, एवं चैतत् यतो निर्ग्रन्थे प्रावचने ' निस्संकिये निःसंशयः 'निकंखिये ' दर्शनान्तराकारहित: ' निधितिगच्छे ' फलं प्रति निःशङ्कः 'लडट्टे' अर्थश्रवणतः ' गहिअट्ठे' अर्थावधारणतः ' पुच्छियट्टे ' संशये सति ' अहिगयट्टे' सम्यगुत्तरश्रवणतो विमलबोधात्, 'विणिच्छियट्टे' पदार्थोपलम्भात् 'अट्ठिमिंजपेम्मागुरागरत्ते ' अस्थीनि प्रसिद्धानि तानि च मिक्षा च तन्मध्यवर्ती मज्जा अस्थिमिआनः ते प्रेमाणुरागेण - सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा केनोल्लेखेनेत्यत आह- 'अयमाउसो ! निग्गंथे पावयणे अट्ठे परमट्ठे For Personal & Private Use Only ܕ www.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy