________________
कुर्वन्ति, 'तंडवंति' त्ति ताण्डवयन्ति-ताण्डवरूपं नृत्यं कुर्वन्ति, 'चुकारेंति' बुक्कारं कुर्वन्ति 'अल्फोडंति' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, 'उच्छलंति' ति उच्छलयन्ति 'पोच्छति'पोच्छलयन्ति 'उवयंति'त्ति अवपतन्ति 'उप्पयंतिति उत्पतन्ति 'परिवयंति 'त्ति परिपन्तन्ति तिर्यक निपतन्तीत्यर्थः 'जलंतित्ति ज्वालामालाकुला भवन्ति 'तविति' त्ति तप्ता भवन्ति प्रतप्ता भवन्ति थुक्कारैति'त्ति महता शब्देन चत्कुर्वन्ति 'देवोक्कलियं करेंति त्ति देवानां वातस्येवोत्कलिका देवोकलिका तां कुर्वन्ति, 'देवकहकहं करेंति'त्ति प्राकृतानां देवानां प्रमोदभरवशतः स्वेच्छावचोलकोलाहलो देवकहकहकस्तं कुर्वन्ति 'दुहदुहकं करेंति' दुहदुहकमित्यनुकरणमेतत् । 'तप्पढमयाए पम्हलाए सुकुमालाए सुरभीए गंधकासाइयाए गायाइं लूहइ'इति तत्मथमतया-तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया सुरभ्या गन्धकापायिक्या-सुरभिगन्धकषायद्रव्यपरिकर्पितया लघुशाटिकया गात्राणि रुक्षयंति, 'नासानीसासवायवोज्झ' मिति नासि-. कानिश्वासवातवाह्यमनेन तवलक्षणतामाह, 'चक्खुहर' मिति चक्षुहरति-आत्मवशं नयति विशिष्टरूपातिशयकलितखात इति चक्षुईरं 'वष्णफरिसजुत्त' मिति वर्णेन स्पर्शेन चातिशयेने ति गम्यते युक्तं वर्णस्पर्शयुक्तं, 'हयलालापेलवाइरेग' मिति हयलाला-अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेक 'नाम नाम्नकाथै समासो बहुल 'मिति समासः, अतिविशिष्टमृदुत्वलघुसगुणोपेतमिति भावः,धवल-श्वेतं, तथा कनकेन खचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाशस्फटिक नामातिस्वच्छः स्फटिकविशेपस्तत्समप्रभ दिव्यं देवदृष्ययुगल नियंसेई': परिधत्ते परिधाय हारादीन्याभरणानि पिनाति, तत्र हार:--अष्टादशसरिकः अहारो-नवसरिकः एकावली-विचित्रमणिका
For Personal & Private Use Only
www.jainelibrary.org
Jain Education Inter