SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीराजमनी मलयगिरी - या वृत्तिः ॥ १०४ ॥ Jain Education 1 态夔合 佘** * 态语态. मुक्तावली - मुक्ताफलमयी रत्नावली - रत्नमयमणिकात्मिका प्रालम्बः- तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मनः प्रमाणेन सुप्रमाण आभरण विशेषः, कटकानि-- कलाचिकाभरणानि त्रुटितानि - बाहुरक्षिकाः अङ्गदानि-बाह्राभरणविशेषाः दशमुद्रिकानन्तकं हस्ताङ्गुलिसंवन्धि मुद्रिकादशकं कुण्डले - कर्णाभरणे 'चूडामणि' मिति चूडामणिर्नाम सकलपार्थिव रत्न सर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृत निवासो निःशेषामङ्गलाशान्ति रोगप्रमुख दोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकडं मउडमिति' चित्राणि नानाप्रकाराणि यानि रत्नानि तैः संकटश्चित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः तं 'दिवं सुमणदामं' वि पुष्पमालां, 'गंधिमे' त्यादि, ग्रन्थिमं-- ग्रन्थनं ग्रन्थस्तेन निर्वृत्तं ग्रन्थिमं 'भावादिमः प्रत्ययः' यत्सूत्रादिना ग्रन्थ्यते तद्गन्थिममिति भावः, पूरिमं यत् ग्रथितं सत् वेष्टयते, तथा पुष्पलभ्बूसको गण्डक इत्यर्थः, पूरिमं येन वंशशलाकामयं पञ्जरादि पूर्यते, संघातिमं यत् परस्परतो नालसंघातेन संघात्यते ॥ ( सू० ४१ ॥ ४२ ॥ ) तए से सूरिया देवे केसालंकारेणं मल्लालंकारेण आभरणालंकारेण वत्थालंकारेणं चउfar अलंकारेण अलंकियविभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुट्टेति २ अलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिणिक्खमइ२त्ता जेणेव ववसायसभा तेणेव उवागच्छति ववसायसभं अणुपयाहिणीकरेमाणे २ पुरच्छिमिल्लेणं दारेणं अणुपविसति, जेणेव सीहासणवरए जव सन्निसन्ने । तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा पोत्थयरयणं उवति, तते णं से सूरियाभे देवे पोत्थयरयणं गिन्हति २ पोत्थयरयणं मुयइ २ पोत्थयरयणं विहाडेइ २ For Personal & Private Use Only 9) **0% 469) ** ** *** 169)**** पुस्तक रत्न वाचन सू० ४३ जिनप्रतिमा पूजादि सू० ४४ ॥ १०४ ॥ w.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy