________________
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
दीनि, ततः पूर्व विदेहापरविदेहेषु सीतासीतोदानदीषु सलिलोदकमुभयतटमृत्तिकां च, ततः सर्वेषु चक्रवर्तिविजेतव्येषु
सूर्याभस्यामागधादिषु तीर्थषु तीर्थोदकं तीर्थमृत्तिकां च, तदनन्तरं वक्षरकारपर्वतेषु सर्वतूबरादीन, ततः सर्वासु अन्तरनदीषु
भिषेक
०४२ सलिलोदक मुभयतटमृत्तिको च, तदनन्तरं मन्दरपर्वते भद्रशालरने तूवरादीन , तो नन्दनवने तूवरादीन् सरसं च गोशीर्षचन्दन, तदनन्तरं सौमनसबने सर्वतूबरादीन् सरसं च गोशोपचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, ततः पडकरने तूबरपुष्पगन्धमाल्यसरसगोशीपचन्दनदिव्या मनोदामानि, 'दद्दरमलए सुगंधिए य गंधे गिरोहंति' इति दईर:-चीवरावनद्धं कुप्डिकादिभाजनमुखं तेन गालितं तत्र एक वा यत् मलयोद्भवतया प्रसिद्धत्वात् मलयज-श्रीखण्डं येषु तान् सुगन्धिकान्परमगन्धोपेतान् गन्धान गृहति, 'आसियसंमजिवलितं सुइसरमट्टरत्यंतरावणवीहियं करेइ ' इति आसिक्तम्-उदकच्छटकेन सन्मानित-संभाव्यमानकचवरशोधनेन उपलिप्तमिव गोमयादिना उपलितं तथा सित्तानि जलेनात एव शुचीनि-पवित्राणि संमृष्टानि कचरापनयनेन रथ्यान्तराणि आपणवीथय इव-हमार्गा इवापणवीथयो-रथ्याविशेषा यस्मिन् । तत्तथा कुर्वन्ति, 'अप्पेगइया देवा हिरणविहिं भाएंति' अप्येकका:-केचन देवा दिरप्यविधि-हिरण्यरूपं मङ्गलभूतं प्रकार भाजयन्ति-विश्राणयन्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्यगन्धचूभरणविधिभाजनमपि भावनीयम् । 'उप्पायनिवयेत्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पात निपातरतं, एवं निपातोत्पात संकुचितप्रसारित 'रियारिय' मिति गमनागमनं भ्रान्तसंभ्रान्तनाम आरभटभसोलं दिव्यं नाट्यविधिमुपदर्शयंति, अप्येकका देवा 'वुकारेंति' बुक्काशब्दं कुर्वन्ति, 'पीणंति' पीनयन्ति--पीनमात्मानं कुर्वन्ति स्थूला भवतीत्यर्थः, 'लासंतिलासयन्ति लास्यरूपं नृत्यं
॥ १०॥
0
Jain Education Intel
For Personal & Private Use Only
PLjainelibrary.org