SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ भेद इति यथावस्थित वाचनाप्रदर्शनाय लिख्यते, अष्टसहस्र-अष्टाधिकं सहस्रं सौवर्णिकानां कलशानां १ अष्टसहस्रं रूप्यमयानां २ अष्टसहस्रं मणिमयानां ३ अष्टसहस्र सुवर्णमणिमयानां ४ अष्टसहस्रं सुवर्णरूप्यमयानां ५ अष्टसहस्रं रूप्यमणिमयानां ६ अष्टसहस्रं सुवर्णमणिमयानां ७ अष्टसहस्र भौमेयानां कलशानां ८ अष्टसहस्र भृङ्गाराणामेवमादर्शस्थालपात्रीसुप्रतिष्ठितवात करकचित्ररत्नकरण्डकपुप्पचङ्गेरी यावल्लोमहरतकपटलकसिंहासनच्छत्रचामरसमुद्कध्वजधृपकडुन्छुकानां प्रत्येक २ मष्टसहस्र २ विकुर्वति विकुर्खित्वा 'ताए उक्किट्टाए' इत्यादि व्याख्याताथै, 'सहतुवरा' इत्यादि, सर्वान् तूवरान्-कपायान् सर्वाणि पुष्पाणि सर्वान् गन्धान-गन्धवासादीन् सर्वाणि माल्यानि ग्रन्थितादिभेदभिन्नानि सवौंषधीन सिद्धार्थकान्-सर्षपकान् गृह्णन्ति, इहैवं क्रम:पूर्व क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः पुष्करोदे समुद्रे तत्रापि तथैव, ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थषु तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदक-नादकमुभयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवशिखरिषु सर्वतूवरसर्वपुष्पसर्वमाल्यसौंषधिसिद्धार्थकान्, ततस्तत्रैव पाहूदपौण्डरीकहदेषु इदोदव मुत्पलादीनि च तद्गतानि, ततो हेमवतरण्यवतवर्षेषु रोहिताराहितांशासुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतटमृत्तिका, तदनन्तरं शब्दापातिविकटापातिवृत्तवैताढयेषु सर्वतूवरादीन् , ततो महाहिमवद्रूप्पिवर्षधरपर्वतेषु सर्वतूवरादीन ,ततो महापद्मपुण्डराकहदेषु इदोदकादीनि, तदनन्तरं हरिवर्षरम्यकवर्षेषु हरिसलिलाहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकमुभयतटमृत्तिकां च, ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताढयेषु तूवरादीन् , ततो निषधनीलवद्वर्षधरपर्वतेषु सर्वतूवरादीन्, तदनन्तरं तद्गतेषु तिगिच्छिवे.सरिमहाइदेषु इदोदका Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy