SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी परिसाडंति अहा. त्ता अहासुहुमे पुग्गले परियायंति २ त्ता दोच्चंपि वेउब्वियसमुग्घाएणं समोहणंति आभियोमलयगिरी २ ता उत्तरवेउब्बियाई रूवाई विउव्वंति २ ता ताए उक्किट्ठाए (पसत्थाए ) तुरियाए चवलाए चंडाए गिकागमनं या वृत्तिः जयणाए सिग्याए उद्धृयाए दिव्वाए देवगइए तिरियमसंखेजाणं दीवसमुद्दाणं मझं मज्झेणं वीईवय मू०८ ॥१९॥ माणे २ जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा णयरी जेणेव अंबसालवणे चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिकुखुत्तो आयाहिणपयाहिणं करेंति २ ता वंदति नमसंति वंदित्ता नमंसित्ता एवं वदासि-अम्हे णं भंते ! सूरियाभस्स देवस्स आभियोगा देवा देवाणुप्पियाणं वंदामो णमंसामो सक्कारेमो सम्माणेमो कल्लाणं मगलं देवयं चेइयं पज्जुवासामो (सू०८) ___'तए णमित्यादि, ततो णमिति पूर्ववत् ते आभियोगिका देवाः मूर्याभेन देवेन एवमुक्ताः सन्तो 'हट्टतुट्ठ जाव, शहियया' इति, अत्र यावच्छब्दकरणात् 'हतुदचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति द्रष्टव्यं, 'करयलपरिग्गहियामित्यादि, द्वयोहस्तयोरन्योऽन्यान्तरिताङ्गलिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां ॥१९॥ करतलाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता ता दश नखा यस्यां एकैकस्मिन् हस्ते नखपञ्चकसम्भवात् दशनखा कातो तथा आवर्तनमावतः शिरस्याव” यस्याः सा शिरस्यावर्ता 'कण्ठेकाल उरसिलोमे त्यादिवत् अलुक् समासः, ताम् , Jain Education For Personal & Private Use Only naryo
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy