SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ मण्डलं क्षेत्रं दिव्यं-प्रधानं सुरवराभिगमनयोग्यं कुरुत, कथम्भूतं सत् कृत्वा सुरवराभिगमनयोग्यं कुरुतेत्यत आह-'कालागुरुपवरकुंदरुक्कतुरुक्कधृवमघमघंतगंधुद्धयाभिरामं कालागुरुः प्रसिद्धः प्रवरः-प्रधानः कुन्दुरुक्कः-चीडा तुरुर्क-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्क-10 तुरुक्कौ च कालागुरुपवरकुन्दुरुक्कतुरुक्काः तेषां धूपस्य यो मघमघायमानो गन्धः उद्भूतः-इतस्ततो विप्रसृतस्तेनाभिरामं रमणीयं कालागुरुपवरकुन्दुरुक्कतुरुकधूपमघमघायमानगन्धोद्भूताभिरामं तथा शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धिकं 'अतोऽनेकस्वरादिति' इकप्रत्ययः, अत एव गन्धवर्तिभूतं, सौरभ्याति शयात् गन्धगुटिकाकारमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि कारयत, कृत्वा च कारयित्वा च एतां ममाज्ञप्तिकां क्षिप्रकामेव-शीघ्रमेव प्रत्ययेयत, यथोक्तकार्यसम्पादनेन सफलां कृत्वा निवेदयत ॥ तए णं ते आभियोगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा हतुटू जाव हियया करयलपरिग्गहियं (दसनह) सिरसावत्तं मत्थए अंजलिं कडु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति, एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेत्ता उत्तरपुरच्छिमं दिसिभागं अबक्कमंति, उत्तरपुरच्छिमं दिसिभागं अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणंति २ ता संखेज्जाई जोयणाई दंडं निस्सरन्ति, तंजहा-रयणाणं वयराणं वेरुलियाणं लोहियकूखाणं मसारगल्लाणं हंसगब्भाणं पुग्गलाणं सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिद्वाणं अहाबायरे पुग्गले dain Education in For Personal & Private Use Only nelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy