________________
श्रीराजप्रश्नी मळयगिरीया वृत्तिः
आर्यिका नागमणमा
अणिज्जिन्नंसि इच्छह माणुसं लोग० नो चेव णं संचाएइ हवमागच्छित्तए ४, इच्चेएहिं चाहिं ठाहि पएसी अहुणोववन्ने नरएसु नेरइए इच्छइ माणुसं लोगं० णो चेव णं संचाएइ०, तंसदहाहि णं पएसी ! जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं १,॥ (सू० ६५)॥तए णं से पएसी राया केसि कुमारसमण एवं वदासी-अस्थि णं भंते! एसा पण्णा उवमा, इमेण पुण कारपेण नो उवागच्छइ, एवं खलु भंते ! मम अजिया होत्था इहेव सेयवियाए नगरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवा० सहो वण्णओ जाय अप्पाणं भावेमाणी विहरइ, सा गं तुझं वत्तवयाए सुबहं पुन्नोवचयं समन्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णा, तीसे णं अज्जियाए अहं नत्तुए होत्था इढे कंते जाव पासणयाए, तं जइ णं सा अज्जिया मम आगंतुं एवं वएज्जा-एवं खलु नत्तुया ! अहं तव अज्जिया होत्था, इहेव सेयवियाए नयरीर धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया जाव विहरामि । तए णं अहं सुबहुं पुण्णोवचयं समज्जिणित्ता जाव देवलोएसु उववण्णा, तं तुमंपि णत्तुया ! भवाहि धम्मिए जाव विहराहि, तए णं तुमंपि एयं चेव सुबहुं पुण्णोवचयं समजाव उववज्जिहिसि, तं जइ णं अज्जिया मम आगंतुं एवं वएज्जा तो णं अहं सद्दहेज्जा पत्तिएज्जा रोइज्जा जहा अण्णो जीवो अपणं सरीरं णो तं जीवो तं सरीरं, जम्हा सा अजिया ममं आगंतुंणो एवं वदासी, तम्हा
॥ १३२॥
sain Education
For Personal & Private Use Only
M
ainelibrary.org