________________
श्रीराजप्रश्नी मलयगिरी
या वृत्तिः ॥ ११९॥
वायुवज्जीवा
शेनम् - स्तिकुन्थुसमता | सू.७३-४
स्सई एयंत जाव तं तं भावं परिणमंतं ?, हंता पासामि, जाणासि णं तुम पएसी! एयं तणवण. स्सइकार्य किं देवो चालेइ असुरो वा चालेइ णागो वा किन्नरो वा चालेइ किंपुरिसो वा चालेइ महोरगो वा चालेइ गंधवो वा चालेइ ?, हंता जाणामि, णा देवो चालेइ जाव णो गंधदो चालेइ वाज्याए चालेइ, पाससि णं तुमं पएसी! एतस्स वाउकायस्स सरूविस्स सकामस्स सरागस्स समोहस्स सवेयस्स सलेसस्स ससरीरस्स एवं ?,णो तिणढे०, जइ णं तुमं पएसीराया! एयस्स वाउकायस्स सरूविस्स जाव ससरीरस्स एवं न पाससि तं कहं णं पएसी! तव करयलंसि वा आमलगं जीवं उवदंसिस्सामि ?, एवं खलु पएसी! दसट्ठाणाई छउमत्थे मणुस्से सबभावेणं न जाणइ न पासइ, तंजहा-धम्मत्थिकायं १ अधम्मत्यिकायं २ आगासत्विकार्य ३ जीवं असरोरबद्धं ४ परमाणुपोग्गलं ५ सई ६ गंध ७ वायं ८ अयं जिणे भविस्सइ वा णो भविस्सइ ९ अयं सचदुक्खाणं अंतं करेस्सइ वा नो वा १०, एताणि चेव उप्पन्ननाणदसणधरे अरहा जिणे केवली सवभावेणं जाणइ पासइ, तं०-धम्मत्थिकायं जाव नो वा करिस्सइ, तं सद्दहाहि णे तुम परसी! जहा अन्नो जीवो तं चेव ९॥ (सू०७३)॥ तएणं से पएसीराया केसि कुमारसमणं एवं वयासी-से नूणं भंते! हथिस्स कुंथुस्स य समे चेव जीवे?, हंता पएसी! हथिस्स य कुंथुस्स य समे चेव जीवे, से गूणं भंते ! हत्थीउ कुंथ अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव एवं आहारनीहारउस्सास
१२९॥
Jain Education
a
nd
For Personal & Private Use Only
www.jainelibrary.org