SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ल्पावणेनं चैत्यानि युवतीनां च पण्यतरुणीनामिति भावः, विशिष्टानि सन्निविष्टानि, सनिवेशपाटका इति भावः, बहुलानि-बहूनि यस्यां सा| श्रीराजप्रश्नी तथा, 'उकोडियगायगंउिभेदतकरखंडरकखरहिया' उत्कोटा-लश्चातया चरन्ति उत्कोटिकास्तैगात्रभेदैः-शरीरविनाशकारिभिग्रन्थिभेदैःमलयगिरी ग्रन्थिच्छेदैः तस्करैः खण्डरक्षः-दण्डपाशिक रहिता, अनेन तत्रोपद्रवकारिणामभावमाह, 'क्षेमा अशिवाभावात् , 'निरुबद्दवा' राजादिकृतोया वृत्तिः पद्रवाभावात्, 'सुभिक्षा' . भिक्षुकाणां भिक्षायाः सुलभत्वात् , 'विसत्थसुहावासा' विश्वस्तो-निर्भयः मुखमावासो लोकानां ॥२॥ यस्यां सा तथा, 'अणेगकोडिकोडुंबियाइण्णणिव्युत्तसहा' अनेककोटीभिः-अनेककोटिसङ्ख्याकैः कौटुम्बिकैराकीपणा निवृत्ता |सन्तुष्टजनयोगात् शुभा शुभवस्तुपेतत्वात, ततः पदत्रयस्य कर्मधारयः, “नडनजल्लमल्लमुट्टियवेलबगकहगपवकलासकआइक्खयलंखमखतूणइल्लतुंबवाणियअणेगतालाचराणुचरिया" नटा नाटयितारो, नर्तका ये नृत्यन्ति, जल्ला-राज्ञः स्तोत्रपाठकाः, मल्लाः | प्रतीता मौष्ठिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः-विदपकाः कथकाः-प्रतीताः प्लवका-ये उत्प्लवन्ते नद्यादिकं चा तरन्ति, लासका ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायिका-ये शुभाशुभमाख्यान्ति लख्या-महावंशाग्र| खेलका मङ्वाः -चित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तृणाभिधानवाद्यविशेषचन्तः तुम्बवीणिकाः-तुम्बवीणावादका, अनेके च ये तालाचराः-तालादानेन प्रेक्षाकारिणः, एतैः सर्वेरनुचरिता-आसेविता या सा तथा, "आरामुज्जाणअगडतलागदीहियवप्पिणिगुणो|ववया" आरामा यत्र माधवीलतागृहादिषु दम्पत्यादीन्यागत्य रमन्ते, उद्यानानि-पुष्पादिमद्वक्षसलान्युत्सवादों बहुजनभोग्यानि | ४|अगडत्ति-अवटाः कूपास्तडाकानि-प्रतीतानि दीर्घिकाः-सारिण्यः, वप्पिणित्ति-केदाराः, एते गुणोपपेता-रम्यतादिगुणोपपेता|॥२॥ यस्यां सा तथा, 'उब्बिद्धविउलगंभीरखातफलिहा' उम्बिद्ध-उण्डं विउलं-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खातम्-उपरिविस्ती Jain Education Mitra For Personal & Private Use Only allainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy