________________
ल्पावणेनं
चैत्यानि युवतीनां च पण्यतरुणीनामिति भावः, विशिष्टानि सन्निविष्टानि, सनिवेशपाटका इति भावः, बहुलानि-बहूनि यस्यां सा| श्रीराजप्रश्नी
तथा, 'उकोडियगायगंउिभेदतकरखंडरकखरहिया' उत्कोटा-लश्चातया चरन्ति उत्कोटिकास्तैगात्रभेदैः-शरीरविनाशकारिभिग्रन्थिभेदैःमलयगिरी
ग्रन्थिच्छेदैः तस्करैः खण्डरक्षः-दण्डपाशिक रहिता, अनेन तत्रोपद्रवकारिणामभावमाह, 'क्षेमा अशिवाभावात् , 'निरुबद्दवा' राजादिकृतोया वृत्तिः
पद्रवाभावात्, 'सुभिक्षा' . भिक्षुकाणां भिक्षायाः सुलभत्वात् , 'विसत्थसुहावासा' विश्वस्तो-निर्भयः मुखमावासो लोकानां ॥२॥ यस्यां सा तथा, 'अणेगकोडिकोडुंबियाइण्णणिव्युत्तसहा' अनेककोटीभिः-अनेककोटिसङ्ख्याकैः कौटुम्बिकैराकीपणा निवृत्ता
|सन्तुष्टजनयोगात् शुभा शुभवस्तुपेतत्वात, ततः पदत्रयस्य कर्मधारयः, “नडनजल्लमल्लमुट्टियवेलबगकहगपवकलासकआइक्खयलंखमखतूणइल्लतुंबवाणियअणेगतालाचराणुचरिया" नटा नाटयितारो, नर्तका ये नृत्यन्ति, जल्ला-राज्ञः स्तोत्रपाठकाः, मल्लाः | प्रतीता मौष्ठिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः-विदपकाः कथकाः-प्रतीताः प्लवका-ये उत्प्लवन्ते नद्यादिकं चा तरन्ति, लासका ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायिका-ये शुभाशुभमाख्यान्ति लख्या-महावंशाग्र| खेलका मङ्वाः -चित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तृणाभिधानवाद्यविशेषचन्तः तुम्बवीणिकाः-तुम्बवीणावादका, अनेके च ये तालाचराः-तालादानेन प्रेक्षाकारिणः, एतैः सर्वेरनुचरिता-आसेविता या सा तथा, "आरामुज्जाणअगडतलागदीहियवप्पिणिगुणो|ववया" आरामा यत्र माधवीलतागृहादिषु दम्पत्यादीन्यागत्य रमन्ते, उद्यानानि-पुष्पादिमद्वक्षसलान्युत्सवादों बहुजनभोग्यानि | ४|अगडत्ति-अवटाः कूपास्तडाकानि-प्रतीतानि दीर्घिकाः-सारिण्यः, वप्पिणित्ति-केदाराः, एते गुणोपपेता-रम्यतादिगुणोपपेता|॥२॥
यस्यां सा तथा, 'उब्बिद्धविउलगंभीरखातफलिहा' उम्बिद्ध-उण्डं विउलं-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खातम्-उपरिविस्ती
Jain Education Mitra
For Personal & Private Use Only
allainelibrary.org