________________
श्रीराजप्रश्नी । मलयगिरीया वृत्तिः ॥९४॥
सीहासणं सपरिवारं जाव दामा चिट्ठति, तत्थ णं सूरियाभस्स देवस्स बहुअभिसेयभंडे संनिखित्ते उपपातादि चिट्ठइ, अट्टमंगलगा तहेव, तीसे णं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थ णं अलंकारियसभा
समावर्णनम् पण्णता, जहा सभा सुधम्मा मणिपेढिया अट्ट जोयणाई सीहासणं सपरिवारं, तत्थ णं सूरिया
सामू०४० भस्त देवस्स सुबहुअलंकारियभंडे संनिखित्ते चिट्टति, सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगा ववसायसभा पण्णत्ता, जहा उववायसभा जाव सीहासणं सपरिवार मणिपेढिया अट्टमंगलगा०, तत्थ णं सूरियाभस्स देवस्स एत्थणं महेगे पोत्थयरयणे सन्निखित्ते चिट्टइ, तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-रयणामयाइ पत्तगाइं रिट्टामइयो कंबिआओ तवणिजमए दोरे नाणामणिमए गंठी वेरुलियमए लिप्पासणे रिहामए छंदणे तवणिजमई संकला रिद्वामई मसी वइरामई लेहणी रिहामयाई अक्खराई धम्मिए सत्थे, ववसायसभाए णं उवरिं अट्ठमंगलगा, तीसे णं ववसायसभाए उत्तरपुरच्छिमेणं एत्थ णं नंदापुक्खरिणी पण्णत्ता हरयसरिसा, तीसे णं णदाए पुक्खरणीए उत्तरपुरच्छिमेणं महेगे बलिपीढे पण्णने सहरयणामए अच्छेजाव पडिरूवे ॥ (सू. ४०)॥
तस्य च सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका उपपातसभा प्रज्ञप्ता, तस्याश्च सुधर्मागमेन स्वरूपवर्णनपूर्वादिद्वारजयवर्णनमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनादिप्रकाररूपेण तावद्वक्तव्यं यावदुल्लोकवर्णनं, तस्याश्च बहुसमरमणीयभूमिभागस्य
IAAI॥९ ॥
dain Education in
For Personal & Private Use Only
Jjainelibrary.org