SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अष्टशतं चूर्णचङ्गेरीणामष्टशतं गन्धचङ्गेरोणामष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरीणां, अष्टशतं लोमहस्तकानां, लोमहस्तकं च मयूरपुच्छपुननिका, अष्टशतं पुष्पपटलकानामेवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येकं २ अष्टशतं वक्तव्यं, अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्कानामष्टशत कोष्ठसमुद्गकानामष्टशतं पत्रसमुद्गकानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेलासमुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिङ्गलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामष्टशतमजनसमुद्गकानां स ण्यपि अनि तैलादीनि परमसुरभिगन्धोपेतानि, अष्ठशतं ध्वजानाम् , अत्र सङ्ग्रहणिगाथा-" चंदणकलसा भिंगारगा य आयसया य थाला य। पातीई सुपइट्टा मणगुलिका वायकरगा य ॥१॥ चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी। पडलगसीहासणछत्त चामरा समुग्गक झया य ॥२॥ अष्टशतं धृपकडुच्छुकानां संनिक्षिप्तं तिष्ठति, तस्य च सिहायतनस्य उपरि अष्टायष्टौ मङ्गलकानि ध्वजच्छत्रातिच्छत्रादीनि तु प्राग्वत् ॥ (मू०३९)॥ तस्सणं सिद्धायतणस्स उत्तरपुरच्छिमेणं एत्थ णं महेगा उववायसभा पण्णत्ता, जहा सभाए सुहम्माए तहेव जाव मणिपेढिया अढ जोयणाई देवसयणिज तहेव सयणिज्जवण्णओ अट्टमंगलगा झया छत्तातिच्छत्ता। तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थणं महेगे हरए पण्णत्ते एग जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उवेहेणं तहेव, तस्स णं हरयस्स उत्तरपुरच्छिमे णं एत्थ णं महेगा अभिसेगसभा पण्णत्ता, सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया Jain Education in For Personal & Private Use Only ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy