________________
अशोकक्षवर्णनं
श्रीराजप्रश्नासकलजगदसाधारणं रूपं यस्य सप्रतिरूपः, 'से णं असोगवरपायवे' इत्यादि 'जाव नंदिरुक्खेहि' इत्यत्र यावच्छब्दकरणात, 'लउमलयगिरी-बाएहिं छत्तीवगेहिं सिरीसेहिं सत्तवण्णेहिं लोदेहिं दधिवन्नेहि चंदणेहिं अज्जुणेहिं नीवेहिं कयंबेहि फणसेहिं दाडिमेहिं सालेहि या वृत्तिः
तभालेहिं पियालेहिं पियंगृहिं रायरुक्खेहिं नंदीरुकखेहि' इति परिग्रहः, एते च लवकच्छत्रोपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवचन्दनार्जुननीपकदम्बफनसदाडिमतालतमालप्रियालप्रियङ्गुराजवृक्षनन्दिवृक्षाः प्रायः सुप्रसिद्धाः, 'तेणं तिलगा जाव नंदिरुक्खा कुसविकुसे त्यादि ते तिलका यावन्नंदिवृक्षाः कुशविकुशविशुद्धवृक्षमूलाः, अत्र व्याख्या पूर्ववत् , 'मूलवन्तः' मूलानि प्रभूतानि दूरावगाढानि |च सन्त्येषामिति मूलवन्तः, कन्द एषामस्तीति कन्दवन्तः, यावच्छब्दकरणात् सन्धिमन्तो तयामन्तो सालमन्तो पवालमन्तो पत्तमंतो पुष्फर्मतो फलमंतो बीयमंतो अणुपुव्विसुजायरुइलवभावपरिणया एगखंधा अणेगसाहप्पसाहविडिमा अणेगनरवामसुप्पसारियअगिज्झघणविपुलवट्टखंधा अच्छिद्दपत्ता अविरलपत्ता अवाईइपत्ता अणईणपत्ता णिव्वुयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरि-| सणिजा उवनिग्गयनवतरुणपत्तपल्लवा कोमलउज्जलचलंतकिसलयसुकुमालपवालसोभियवरंकुरग्गसिहरा निच्चं कुसुमिया निच्चं मउलिया निच्चं लवइया निच्चं थवइया निच्चं गुलइया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुयलिया णिचं णमिया निचं पणमिया निचं कुसुमियमउलियलवइयथवइयगुलइयगुच्छियजमलियजुयलियविणमियपणमियसुविभत्तपिंडिमंजरिवडिंसयधरा सुकवरहिणमयणसल्लागाकोइलकोरुगकभिंगारककोंडलकजीवंजीवकनंदीमुखकविलपिंगलक्खगकारंडवचक्कवाककलहंससारस| अणेगसउणगणमिहुणविरइयसद्दोन्नइयमहुरसरणाइया सुरम्मा सुपिंडियदरियभमरमहुयरिपहकरपरिल्लवमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजुतदेसभागा अभिरपुफ्फफला बाहिरपत्तोच्छण्णा पत्तेहि य पुप्फेहि य उच्छन्नपलिच्छिन्ना निरोगका साउ
Jan Education
For Personal & Private Use Only
rainelibrary.org