SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः नाट्योपसंहारःस्वस्थानगतिश्च ॥ ५४॥ मृ० २५ बहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिवं देविड़ेि दिवं देवजुत्तं दिवं देवाणुभागं दिवं बत्तीसइबद्धं नाडयं उवदंसित्ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ २ ता वंदति नमसंति वंदित्ता नमंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता मूरिसभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं बद्धावेंति २ त्ता एवमाणत्तियं पञ्चप्पिणंति ( स. २४) तएणं से सरिया देवे तं दिवं देविड्रिं दिवं देवजुइं दिवं देवाणुभावं पडिसाहरइ पडिसाहरेत्ता खणेणं जाते एगे एगभए तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति णमंसति वंदित्ता णमंसित्ता नियंगपरिवालसद्धिं संपरिबुडे तमेव दिवं जाणविमाणं दुरूहति दुरुहिता जामेव दिसिंपाउन्भूया तामेव दिसि पडिगया ॥ (सू.२५) ततो द्वितीयं नाट्यविधिमुपदर्शयितुकामा भूयोऽपि प्रागुतप्रकारेण समकं समवसरणादिकं कुर्वन्ति, तथा चाह-'तए णं ते वहवे देवकुमारा य देवकुमारीओ य समकमेव समोसरणं करेंति' इत्यादि प्रागुक्तं तदेव तावद्वक्तव्यं यावत् 'दिवे देवरमणे पयत्ते यावि होत्था' इति । 'तए णमित्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवतो महावीरस्य पुरतो गीतमादीनां श्रमणानां आवत्तेप्रत्यावत्तेश्रेणिप्रश्रेणिस्वस्तिकपुष्पमाणवकवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपनपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्रं नाम द्वितीयं नाट्यविधिमुपदर्शयन्ति । तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितुं भूयस्तथैव समवसरणादिकं| JainEducation For Personal & Private Use Only Chainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy