________________
पुस्तक रत्न वाचन
श्रीराजप्रश्न मलयगिरीया वृत्तिः ॥१०५॥
जिनप्रतिमा पूजादि
मू०४४
अणुपविसति अणुपविसित्ता जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छतिर जिगपडिमाणं आलोए पणामं करेति २ लोमहत्थगं गिण्हति २ जिणपडिमाणं लोमहत्थएणं पमन्जइ पमजित्ता जिणपडिमाओ सुरभिणागंधोदएणं पहाणेइण्हाणित्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपइ अणुलिंपइत्ता सुरभिगंधकासाइएणं गायाई लूहेति लूहित्ता जिणपडिमाणं अहयाई देव. दूसजूयलाई नियतेइ नियसित्ता पुष्फारुहणं मल्लारहणं गंधारहणं चुणारुहणं वतारहणं वत्थारुहणं आभरणारुहणं करेइ करित्ता आसत्तोसत्तविउलवडवग्यारियमल्लदामकलावं करेइ मल्लदामकलावं करेत्ता कयग्गहगहियकरयलपन्भविष्पमुक्केणं दसवनेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेति करिता जिणपडिमाण पुरतो अच्छेहिं सहेहिं रययामएहिं अच्छरसातंदुलेहिं अट्ठ मंगले आलिहइ, तंजहा-सोत्थिय जाव दप्पणं, तयाणतरं च णं चंदप्पभरयणवइरवेरुलियविमलदंड कंचगमजिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुक्कधूवमघमघंतगंधुत्तमाणुविद्धं च धूवव िविणिम्नुयंत वेरुलियमयं कडुच्छुयं पग्गहिय पयत्तेणं धृवं दाऊण जिगवराणं अट्ठसयविसुद्धगन्धजुत्तेहिं अत्यजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ २ सत्तह पयाई पच्चोसकइ २ चा वामं जाणुं अंबेइ २त्ता दाहिणं जाणुं धरणितलंसि निहह तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ २त्ता ईसिं पच्चुण्णमइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिंक एवं वयासी-नमोत्थुणं अरहताणं जाव
॥१०५॥
Jain Education in
For Personal & Private Use Only
fw.jainelibrary.org