________________
Jain Education Int
85870503878638383838587870
मेणं मुक्कपुप्फपुंजोवयारकलितं करेज्जा, एवामेव ते सूरियाभस्स देवस्स आभिओगिया देवा पुप्फबद्दलए विउब्वंति २ त्ता खिप्पामेव पयणुतणायन्ति खिप्पा २ ता जाव जोयणपरिमण्डलं जलथलयभासुरम्पभूयस्स टिट्ठाइस्सदसद्धवन्नकुसुमस्स जाणुस्सेहपमाणमेत्तिं ओहिवासं वासंति वासित्ता कालागुरुपवरकुंदुरुक्कतुरुक्क धूवमघमघंतगंधुद्वयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोगं कति कारयति करेत्ता य कारवेत्ता य खिप्पामेव उवसामंत २ ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नर्मसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवणातो चेइयाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए जाव वीइवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सुरिया देवे तेणेव उवागच्छंत २ ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कड जएणं विजएणं वद्धार्वेति २ ता तमाणत्तियं पञ्चपिति ॥ ( सू० १० )
4
'तए णमित्यादि ' सुगमं, यावत् ' से जहानामए भइयदारए सिया' इत्यादि, स वक्ष्यमाणगुणो यथानामको निर्दिष्टनामकः | कश्चिद्भुतिकदारकः- भृतिं करोति भृतिकः - कर्म्मकरः तस्य दारको भृतिकदारकः स्यात्, किंविशिष्ट इत्याह - तरुणः प्रवर्द्धमानवयाः ( ननु दारकः वर्धमानवया) एव भवति ततः किमनेन विशेषणेन ?, न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् न ह्यासन्न -
For Personal & Private Use Only
nelibrary.org