SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ शिकुमार श्रीराजमश्नो मलयगिरीया वृत्तिः वर्णनम् ॥१२८॥ दसणप्पहाणे चरित्तप्पहाणे चउदसपुदी चउणाणोवगए पंचहि अणगारसएहि सद्धिं संपरिबुडे पुवाणुपुर्वि चरमाणे गामाणुगाम दूइज्जमाणे सुहसुहेणं विहरमाणे जेणेव सावत्थी नयरी जेणेव कोट्ठए चेइए तेणेव उवागच्छइ २त्ता सावत्थीए नयरीए बहिया कोट्ठए चेइए अहापडिरूवं उग्गहं उग्गिण्हइ उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ (सू०५३ )॥ 'केसीनाम कुमारसमणे गाइसंपन्ने' इत्यादि, जातिसंपन्न:-उत्तपमातृपक्षयुक्त इति प्रतिपत्तव्यम, अन्यथा मातृपितपक्षसंपन्नत्वं पुरुषमात्रस्यापीति नास्योत्कर्षः कश्चिदुक्तो भवति, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि नवरं कुलं-पितृपक्ष: बलं-संहनन विशेषसमुत्थः प्राणः रूपम्-अनुपमं शरीरसौन्दर्य विनयादीनि प्रतीतानि, नवरं लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः 'लज्जा' मनोवाकायसंयमः 'ओयंसी'ति ओजो-मानसोऽवष्ट- | म्भस्तद्वान् ओजस्वी तेजः-शरीरप्रभा तद्वान् तेजस्वी 'वो' वचनं सौभाग्याद्युपेतं यस्यास्ति स वचस्वी अथवा वर्च:-तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी यशस्वी-ख्यातिमान् , इह च विशेषणचतुष्टयेऽप्यनुस्वारः प्राकृतत्वात् , जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीत,नवरं क्रोधादिजय उदयमाप्तक्रोधादिविफलीकरणतोऽवसेय:,तथा जीवितस्य-आणधारणस्य आशा-वाञ्छा मरणाद्भयं ताभ्यां विषमुक्तो जीविताशामरणभयविप्रमुक्तः, तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधानः-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः, एवं गुणप्रधान नवरं गुणाः-संयमगुणाः, एतेन च विशेषणव्येन तपासंयमौ पूर्व- बद्धाभिनवयोः कर्मणोनिर्जगनुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयौ प्रदर्शितौ,गुणप्राधान्यप्रपञ्चनार्थमेवाइ-'करणप्पहाणे १९८॥ dain Education Int For Personal & Private Use Only V .jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy