SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Jain Education In नाम द्वात्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३२ । तदनन्तरं बहवो देवकुमारा देवकुमारिकाश्च नाट्यविधिपरिसमाप्तिमङ्ग-लभूतं चतुर्विधं वादित्रं वादयन्ति तद्यथा - तं - मृदङ्गपटहादि विततं वीणादि घनं-कंसिकादि सुषिरं - शङ्खकाहलादि, तदनन्तरं चतुर्विधं गीतं गायन्ति, तद्यथा - उत्क्षितं प्रथमतः समारभ्यमाणं पादान्तं पादवृद्धं वृद्धादिचतुर्भागरूपपादवद्धमितिभावः, 'मन्दाय ' मिति मध्यभागे मूर्च्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकं रोचितावसानमिति - रोचितं यथोक्तलक्षणोपेततया भावितं सत्यापितामिति - यावत् अवसानं यस्य तद्रोचितावसानं । ' तए ण' मित्यादि, ततश्चतुर्विधं नर्त्तनविधिमुपदर्शयन्ति, तद्यथा - ' अञ्चित' मित्यादि, 'तए णमित्यादि, ततश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा - दाष्टन्तिकं प्रात्यन्तिकं सामान्यतो विनिपातं लोकमध्यावसानिकमिति, एते नर्त्तनविधयोऽभिनयविधयश्च नाट्यकुशलेभ्यो वेदितव्याः 'तए णं ते बहवे देवकुमारा देवकुमारीओ ' इत्यादि उपसंहारसूत्रं सुगम, नवरं ' एगभूए' इति एकभूतः अनेकीभूयैकत्वं प्राप्त इत्यर्थः, 'नियगपरियाल सद्धिं संपरिवुडे' इति, निजकपरिवारेण सार्द्धं संपरिवृतः । तेति भयवं गोयमे समणं भगवं महावीरं वंदति नम॑सति २ एवं व्यासी-सूरियाभस्स णं भंते! देवस्स एसा दिवा देविड्डी दिवा देवजुती दिवे देवाणुभावे कहिं गते कहिं अणुपविट्ठे ?, गो० ! सरीरं गते सरीरं अणुपविट्ठे, से केणट्टेणं भंते! एवं बुच्चइ ? - सरीरं गते सरीरं अणुपविट्ठे ?, गो० ! से जहानामए कूडागारसाला सिया दुहतो लित्ता दुहतो गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागारसालाते अदूरसामंते For Personal & Private Use Only 7803803078 anelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy