SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥२४॥ परिमण्डलं-गुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यस्याः सा योजनपरिमण्डला तां सुस्वरां-सुखराभिधानां घण्टामुल्लालयन् २-10 सेनापतिताडयन् ताडयन्नित्यर्थः, महता २ शब्देन उद्घोषयन्-उद्घोषणां कुर्वन् एवं वदति-आज्ञापयति भोः सूर्याभो देवो । गच्छति भोः सूर्याभो देवो जम्बूद्वीपं भारतं वर्षे आमलकल्पां नगरीमाम्रशालवनं चैत्यं यथा (तत्र) श्रमणं भगवं महावीरं वन्दितुं, घोषणा तत्-तस्मात् , 'तुम्भेश्व णमिति यूयमाप ' णमिति पूर्ववद् ,: देवानां प्रियाः! पूर्ववद् सर्वर्या-परिवारादिकया सर्वद्युत्यायथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्वबलेन-समस्तेन हस्त्यादिसैन्येन सर्वसमुदायेन-स्वस्वाभियोग्यादिसमस्तपरि मू०११ वारेण, सर्वादरेण-समस्तयावच्छक्तितुलनेन सर्वविभूत्या सर्वया अभ्यन्तरवैक्रियकरणादिवाह्यरत्नादिसम्पदा सर्वविभूषयायावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणति' सर्वोत्कृष्टेन संभ्रमेन, सर्वोत्कृष्टसम्भ्रमो नामेह स्वनायकविषयबहुमानख्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्तिः, 'सव्वपुप्फवत्थगंधमल्लालंकारेणं' अत्र गन्धावासाः माल्यानि-पुष्पदामानि अलङ्कारा-आभरणविशेषाः, ततः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः, " सब्वदिव्वतुडियसहसंनिनाएणमिति सर्वाणि च तानि दिव्यत्रुटितानि च सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो-महान् घोषः सर्वत्रुटितदिव्यशब्दसन्निनादस्तेन, इह अल्पेष्वपि सर्वशब्दो दृष्टो यथा 'अनेन सर्वं पीतं घृत'मिति, तत आह-' महता इडीए' इत्यादि महत्या यावच्छक्तितुलितया ऋद्धयापरिवारादिकया, एवं 'महता जुईए' इत्याद्यपि भावनीयं, तथा महतां स्फूर्त्तिमतां वराणां-प्रधानानां तुडितानां-आतोद्यानां यमक 19॥२४॥ समकम्-एककालं पटुभिः पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरव Jain Education S al For Personal & Private Use Only P anelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy