________________
तए णं से सूरियाभे देवे तेर्सि आभियोगियाणं देवाणं अंतिए एयमद्रं सोचा निसम्म हट्तुद्र जाव हियए पायत्ताणियाहिवइं देवं सद्दावेति सदावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सूरियामे विमाणे सभाए सुहम्माए मेघोघरसियगंभीरमहुरसई जोयणपरिमंडलं सुमरघंटं तिकुखुत्तो उल्लालेमाणे २ महया २ सदेणं उग्रोसेमाणे २ एवं वयासी-आणवेति णं भो सूरियामे देवे गच्छति णं भो सूरियाभे देवे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए णयरीए अंबसालवणे चेतिते समणं भगवं महावीरं अभिवंदए, तुब्भेऽविणं भो देवाणुप्पिया! सविड़ीए जाव णातियरवेणं णियगपरिवाल सद्धिं संपरिवुडा साति २ जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह । (मू० ११)
'तए णमित्यादि, ततो ' णमिति' पूर्ववत् स सूर्याभो देवस्तेषां 'आभियोगाणंति आ–समन्तादाभिमुख्येन युज्यन्ते-प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या आभियोगिका इत्यर्थः, तेषामाभियोग्यानां देवानामन्तिके समीपे एनम् अनन्तरोक्तमर्थं 'श्रुत्वा' श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य-परिभाव्य ' हट्टतुद्वजावाहियए' इति यावच्छब्दकरणात् ' हट्टतुट्ठचित्तमाणदिए पीइमणे | परमसोमणस्सिए हरिसवसविसप्पमाणहियए' इति द्रष्टव्यं, पदात्यनीकाधिपतिं देवं शब्दयति, शब्दयित्वा एवमवादीत-क्षिप्रमेव भो| देवानां प्रिय ! सभायां सुधर्मायां सुधर्माभिधानायां 'मेघोघरसियगंभीरमहुरसद्द ' मिति मेघानामोघः-सङ्घातो मेघौघस्तस्य रसितंगर्जितं तद्गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौधरसितगम्भीरमधुरशब्दा ता 'जोयणपरिमंडलं ति योजनं-योजनप्रमाणं|
Jain Education in
For Personal & Private Use Only
PANThelibrary.org