________________
मुइंगदुंदुभिनिग्घोसनाइतरवेण' शङ्कः-प्रतीतः, पणवो भाण्डाना, पडहः प्रतीतः भेरी-ढक्का झल्लरी-चावनद्धा विस्तीर्णा वलयाकारा खरमुही-काहला हुडुक्का-प्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मुदङ्गो दुन्दुभिः-भेर्याकारा सङ्कटमुखी एतेषां द्वन्द्वस्तासां निर्घोषो-महान् ध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रवस्तेन, 'नियगपरिवार सद्धि संपरिवुडा' इति निजकः-आत्मीयः आत्मीयो यः परिवारस्तेन सार्द्ध, तत्र सहभावः परिवाररीतिमन्तरेणापि सम्भवति तत आह-संपरिवुडा' सम्यक्-परिवाररीत्या परिदृताः सम्परिवृताः, 'अकालपरिहीणं चेवेति परिहानिः-परिहीनं कालस्य परिहीनं कालविलम्ब इति भावः न विद्यते कालपरिहीनं यत्र प्रादुर्भवने तदकालपरिहीनं, क्रियाविशेषणमेतत् , ' अंतिए पाउब्भवह । अन्तिके-समीपे मादुर्भवत, समागच्छतेति भावः ॥
तए णं से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं बुत्ते समाणे हद्वतुजावहियए एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणेति, पडि २ ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसदा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति २ ता तं मेघोघरसितगंभीरमहुरसई जोयणपरिमंडलं सुसरं घंटं तिखुत्तो उल्लालेति । तए णं तीसे मेघोघरसितगंभीरमहुरसद्दाते जोयणपरिमंडलाते सुसराते घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणणिक्खुडावडियसद्दघंटापडिसुयासयसहस्ससंकुले जाए यावि होत्था। तएणं ते सूरियाभविमाणवासिणं बहूणं वेमाणियाणं देवाण य देवीण य एगंतरइपसननिच्चप्पमत्तविसयसुहमुच्छि
Jain Education
era
For Personal & Private Use Only
Janelibrary.org