SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ र्याभनि श्रीराजप्रश्नी मलयगिरी या वृत्तिः माने उद्योपणा ॥२५॥ याणं सुसरघंटारवविउलबोल (तुरियचवल) पडिबोहणे कए समाणे घोसणकोउहलादिन्नकन्नएगग्गचित्तउवउत्तमाणसाणं से पायताणीयाहिवई देवे तंसि घंटारवंसि णिसंतपसंतसि महया महया संदणं उग्रोसेमाणे उग्रोसेमाणे एवं वदासी-हंत सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा यदेवीओ य! सूरियाभविमाणवइणो वयणं हियसुहत्थं आणवणियं भो ! सूरियाभे देवे गच्छइ णं भो सूरियाभे देवे जंबूद्दीवर भारहं वासं आमलकप्पं नयरीं अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदए, तंतुब्भेऽवि णं देवाणुप्पिया ! सब्बिड़ीए अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह ॥ (सू० १२) 'तए णं से' इत्यादि 'जाव पडिसुणित्ता' इति, अत्र यावच्छब्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कडु एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणेइत्ति द्रष्टव्यं, 'तिक्खुत्तो उल्लालेइ'त्ति |त्रिकृत्वः-त्रीन वारान् उल्लालयति-ताडयति, ततो 'ण' मिति वाक्यालारे तस्यां मेघौधरसितगम्भीरमधुरशब्दायां योजनपरि|मण्डलायां सुस्वराभिधानायां घण्टायां त्रिकृत्वस्ताडितायां सत्यां यत मूर्याभविमानं (तत्र) तत्पासादनिष्कुटेषु च ये आपतिताः शब्दाःशब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुताशतसहस्राणि-घण्टापतिशब्दलक्षाणि तैः सङ्कुलमपि जातमभूत् , किमुक्तं भवति ?-घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमेकयोजनलक्षमानमपि बधिरितमजायत इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति, न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायते ? इति यच्चोद्यते| ॥२५॥ Jain Education M onal For Personal & Private Use Only www.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy