SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सना मू०४ श्रीराजप्रश्नी । असोगवरपायवे जेणेव पुढविसिलापट्टे तेणेव उवागच्छइ, २ ता अहापडिरूवं उग्गहं उम्पिण्डित्ता असोगवरपायवस्स अहे श्वेतराजामलयगिरी- | पुढविसिलापट्टगंसि पुरत्याभिमुहे संपलिअंकनिसन्ने संजमेणं तवसा अप्पाणं भावेमाणे विहरति" । इदं सुगम, नवरं 'जाव दिपर्युपाया वृत्तिः चोत्तीसाए' इत्यत्र यावच्छब्दकरणात् 'आइकरे तित्थगरे' इत्यादिकः समस्तोऽपि औपपातिकग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः, 'चोत्तीसाए बुद्धवयणातिसेससंपत्ते ' चतुस्त्रिंशद् बुद्धानां भगवता॥१२॥ |महेतां वचनममुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोधकरमित्यादिना उक्तस्वरूपा ये अतिशेषा-अतिशयास्तान प्राप्तश्चतुर्विंशकाबुद्धवचनातिशेषसम्माप्तः, इह वचनातिशेषस्योपादानमत्यन्तोपकारितया प्राधान्यख्यापनार्थम् , अन्यथा देहवैमल्यादयस्ते पठ्यन्ते, तथा ( चाह )-देहं विमलसुगन्धं आमयपस्सेयवज्जियं अरयं । रुहिरं गोकखीराभं निविस्सं पंडुरं मंस ॥१॥ मित्यादि, 'पणतीसाए सच्चवयणातिसेससंपत्ते । पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान् सम्पाप्तः पश्चत्रिंशद्वचनातिशेषसम्माप्तः, ते| चामी सत्यवचनातिशेषाः-संस्कारवत्वं १ उदात्तत्वं २ उपचारोपेतत्वं ३ गम्भीरशब्दत्वं ४ अनुनादित्वं ५ दक्षिणत्वं ६ उपनीतरागत्त्वं ७ महार्थत्वं ८ अव्याहतपौर्वापर्यत्वं ९ शिष्टत्वं १० असन्दिग्धत्वं ११ अपहृतान्योत्तरत्वं १२ हृदयग्राहित्वं १३ देशकालयुतत्वं १४ तत्त्वानुरूपत्वं १५ अप्रकीर्णप्रसृतत्वं १६ अन्योऽन्यगृहीतत्वं १७ अभिजातत्वं १८ अतिस्निग्धमधुरत्वं १९ अपरमम-|| | वेधित्वं २० अर्थधर्माभ्यासानपेतत्वं २१ उदारत्वं २२ परनिन्दात्मोत्कर्षविप्रमुक्तत्वं २३ उपगतश्लाघत्वं २४ अनपनीतत्वं २५ | उत्पादिताविच्छिन्नकौतूहलत्वं २६ अद्भतत्वं २७ अनतिविलम्बित्वं २८ विभ्रमविक्षेपकिलिकिश्चितादिवियुक्तत्वं २९ अनेकजातिसंश्रयाविचित्रत्वं ३० आहितविशेषत्वं ३१ साकारत्वं ३२ सत्त्वपरिगृहीतत्वं ३३ अपरिखेदितत्वं ३४ अव्युच्छेदित्वं ३५ चेति, Jain Education a litional For Personal & Private Use Only lainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy